________________
પ્રથમાાયસમાજોષનમ્
५५
द्वादशनियम "न संस्योपसंहादपि” इति ९|४|११ सूत्रे संकलित यथा – “अपि च " प्रमृति राब्देन मर्समान्तरत्वे अधिकरणारम्भकत्वम् । त्रयोदशनियम "प्रकृतिश्च प्रतिशा इति १ ४ २३ सूत्रे संकलित, यथा---चकारेण उद्देश्यवित्रेयान्यतरविशेषणस्य हेतुममुचये वा नाधिकरणरम्मकत्वम् ।
"9
एते एव प्रयमायाये संकलिता नियमा । विन्तरस्तु यथास्थानं द्रष्टव्य । नष्टव्यम् - फेषु सूत्रेषु कस्य माप्यम्प फियत संख्यक दोप संजात छतिશાસ્ત્રયોનિત્વાત્ 181ર સૂત્રે જીમમાવ્યસ अधिकरणस्य रचनाय दोष ।
१
तत तु समन्वयात ११११४ सूत्रे निम्बार्कमाप्यस्य नेतरोऽनुपपते
"
25
११११६ मूत्रे श्रीकण्ठमाप्यस्य अधिकरणस्य रचनाया
ช
१
छन्दो मिघानात् इत्यादि १।१।२५ सूत्रे माध्वमाप्यम्य अनुपपत्तेस्तु न शारीर श२/३ सूत्रे श्रीकण्ठमाप्यम्य રાષ્ટ્રવિરોષવ शराय सूत्रे बलममाध्यस्य गुप्रविष्टवात्मानो ११२ ११ सूत्रे रामानुजमाप्यम्य अधिकरणम्य अरचनाय दोष मनवस्थितेरसम्भवाच नेतर ११२/१७ श्रीकण्ठमास्यस्य अधिकरणस्य रचनार्या दोप १ अनुकृतेस्तस्य च १।३।२२ सूत्रे रा, नि, श्रीमाया अधिकरणस्य अरचनार्या दोषा ३ मध्यादिष्यसम्मवादनधिकार जैमिनि १/३/३१ रा-माप्यस्य अधिकरणस्य रचनायो दोष १ ज्योतिर्सना १|३|४० सूत्रे रा, नि-माप्ययो अधिकरणम्य मरचनाय दोषी २ सुपुत्प्युत्कान्तोमेंटेन १।३।४२ सूत्रे रा नि थी -माप्याणां अधिकरणम्य अरचनाय दोषा ३ પત્યાદ્રિશન્સે મ્ય १।३।४३ सूत्रे ममाप्यस्य रचनाच दोष १ નમાવતિવરોધા ११४१८ सूत्रे ज्योतिरूपक्रमा तु तथामधीयते ११४/० सूत्रे ममाप्यस्य कारणत्वेन चाकाशादिपु १|४|१४ नि श्री माप्ययो समात् ११४/१५ सूत्रे नि, म, व भाष्याण
ममाप्यस्य
अरचनाया
१
रचनाय
>
"
अरचनाय दोषौ २
रचनाय दोषा ३
નાવ્યાપિટ્યાત્
१४ १६ सूत्रे
अरचनाओं दोष १
१|४|१९ सूत्रे
दोषौ २ दोप १
दोषी २
वाक्यान्ययात्
प्रकृतिश्व प्रतिष्टान्त
एतेन सर्वेष्ास्याता
म माध्यम्य
नि ममाप्ययो
१/४/२३ सूत्रे नि माप्यस्य १।२।४८ सुत्रे नि, व, माप्ययो
"
"
19
"
""
""
"
"
"
3
"
"3
"
"
"
"
दोप
"
1
サ
"
समछि ३१
तथा च प्रथमाध्यायस्य १३४ सत्रामध्ये एकविंशतिसत्रेषु पञ्चानां मायार्णा एकत्रिंशत
दोषा आता ।