SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ५४ व्याससम्भत-प्र॑ह्मसूत्रभाष्यनिर्णय. ( ३ यः पादः ) एव च एकत्रिशतूदोषाणा संक्षिप्तविभाग रामानुजभाष्ये નિમ્નાર્જમાવ્યે माध्वभाष्ये श्रीकण्ठमाण्ये चलमभाष्ये દ્વોષા 55 99 "" तंत्र अधिकरणस्य रचनाया १ अधिकरणस्य अरचनाया ४ १ ८ ४ ३ ३ २ "" و " "" 37 "" ܕܕ ३ 99 י, "" ४ "" 27 अत्र केवल शङ्कर-भास्कर - श्रीपतिभाष्येषु दोषाभाव इति । ये च त्रयोदश नियमा. अत्र सङ्कलिता तेषाम् अयं संक्षेप । तत्र प्रथमनियमः “अथातो ब्रह्मजिज्ञासा" इति १|१|१ सूत्रे सङ्कलित, यथा - सूत्रपदद्वारा "" अधिकरणनामकरणम् । द्वितीय नियमः “अथातो ब्रह्मजिज्ञासा" इति १११११ सूत्रे सङ्कलित, यथा ચે पादारम्भे अधिकरणारम्भ करणीय ।" तृतीयनियमः " अथातो ब्रह्मजिज्ञासा" इति १११११ सूत्रे सङ्कलित, यथा पुन તાદશપ્રથમાન્તપવબાશિષર્યન્તમ્ અધિરસ્થિતિ ” चतुर्थनियमः “शास्त्रयोनित्वात्" इति ११११३ सूत्रे संकलित, यथा “चकारादिपदेन अन्यथा वा उद्देश्यविधेयान्यतरमेदात् सूत्राधिकरणमेदौ” । पञ्चमनियमः “गौणश्येनात्मशब्दात्” इति ११११६ सूत्रे संकलित, यथा इत्यादि पदात् सूत्रस्य नाघिकरणारम्भकत्वम्” । "अध्याय "चेत्, 1. चेन्न" षष्ठनियमः “मान्त्रवर्णिकमेव च गीयते" इति १ । १ । १५ सूत्रे संकलित, यथा योगात् प्रथमान्तेपदस्य साकाक्षत्वे नाधिकरणारम्भकत्वम्” । सप्तमनियमः “नेतरोऽनुपपत्ते " इति १ १ १७ सूत्रे सकलित, यथा “इतरादि-शब्देन साकाङ्क्षत्वे नाघिकरणारम्भकत्वम्” । "चकार अष्टमनियमः “प्राणस्तथानुगमात” इति ११११२८ सूत्रे संकलित, यथा "विरोधे सति प्रतिपाद्यानुसारेण अधिकरणनाम साधनीयम्” । नवमनियम "शास्त्रदृष्ट्या तृपदेशो वामदेववत्” इति ११३।३० सूत्रे संकलित, यथा “अनिषेधार्थक-तु-शब्दयोगेन प्रथमान्तपदस्य नाधिकरणारम्भकत्वम् । दशमनियम " साक्षादप्यविरोध जैमिनि ' इति श२ २८ सूत्रे सकलित, यथा “प्रथमान्तनामपदेन मतान्तरज्ञापने नाधिकरणारम्भकत्वम् । एकादशनियमः “अनुकृतेस्तस्य च इति ११३२२ सूत्रे संकलित, यथा “नियमान्तरेण अधिकरणनिपेधेऽपि विपयश्रुतिमेदात् अधिकरणमेढ” ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy