________________
५४
व्याससम्भत-प्र॑ह्मसूत्रभाष्यनिर्णय. ( ३ यः पादः )
एव च एकत्रिशतूदोषाणा संक्षिप्तविभाग
रामानुजभाष्ये
નિમ્નાર્જમાવ્યે
माध्वभाष्ये
श्रीकण्ठमाण्ये
चलमभाष्ये
દ્વોષા
55
99
""
तंत्र अधिकरणस्य रचनाया १ अधिकरणस्य अरचनाया ४
१
८
४
३
३
२
""
و
"
""
37
""
ܕܕ
३
99
י,
""
४
""
27
अत्र केवल शङ्कर-भास्कर - श्रीपतिभाष्येषु दोषाभाव इति ।
ये च त्रयोदश नियमा. अत्र सङ्कलिता तेषाम् अयं संक्षेप । तत्र
प्रथमनियमः “अथातो ब्रह्मजिज्ञासा" इति १|१|१ सूत्रे सङ्कलित, यथा - सूत्रपदद्वारा
""
अधिकरणनामकरणम् ।
द्वितीय नियमः “अथातो ब्रह्मजिज्ञासा" इति १११११ सूत्रे सङ्कलित, यथा
ચે
पादारम्भे अधिकरणारम्भ करणीय ।"
तृतीयनियमः " अथातो ब्रह्मजिज्ञासा" इति १११११ सूत्रे सङ्कलित, यथा पुन તાદશપ્રથમાન્તપવબાશિષર્યન્તમ્ અધિરસ્થિતિ ”
चतुर्थनियमः “शास्त्रयोनित्वात्" इति ११११३ सूत्रे संकलित, यथा “चकारादिपदेन अन्यथा वा उद्देश्यविधेयान्यतरमेदात् सूत्राधिकरणमेदौ” ।
पञ्चमनियमः “गौणश्येनात्मशब्दात्” इति ११११६ सूत्रे संकलित, यथा इत्यादि पदात् सूत्रस्य नाघिकरणारम्भकत्वम्” ।
"अध्याय
"चेत्,
1. चेन्न"
षष्ठनियमः “मान्त्रवर्णिकमेव च गीयते" इति १ । १ । १५ सूत्रे संकलित, यथा योगात् प्रथमान्तेपदस्य साकाक्षत्वे नाधिकरणारम्भकत्वम्” ।
सप्तमनियमः “नेतरोऽनुपपत्ते " इति १ १ १७ सूत्रे सकलित, यथा “इतरादि-शब्देन साकाङ्क्षत्वे नाघिकरणारम्भकत्वम्” ।
"चकार
अष्टमनियमः “प्राणस्तथानुगमात” इति ११११२८ सूत्रे संकलित, यथा "विरोधे सति प्रतिपाद्यानुसारेण अधिकरणनाम साधनीयम्” ।
नवमनियम "शास्त्रदृष्ट्या तृपदेशो वामदेववत्” इति ११३।३० सूत्रे संकलित, यथा “अनिषेधार्थक-तु-शब्दयोगेन प्रथमान्तपदस्य नाधिकरणारम्भकत्वम् ।
दशमनियम " साक्षादप्यविरोध जैमिनि ' इति श२ २८ सूत्रे सकलित, यथा “प्रथमान्तनामपदेन मतान्तरज्ञापने नाधिकरणारम्भकत्वम् ।
एकादशनियमः “अनुकृतेस्तस्य च इति ११३२२ सूत्रे संकलित, यथा “नियमान्तरेण अधिकरणनिपेधेऽपि विपयश्रुतिमेदात् अधिकरणमेढ” ।