SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्याये चतुर्यपादसमालोचनम् ।। अधिकरणार मसूत्रनिर्णये, अधिकरणान्तर्गतसूत्रसम्यायो च, रिमन पाटे यामत વિવાદુન્ય દક્યતે, તાદરા ન મયમાનિપાયે દયતે વિવિત્ર વૃદ્ધિાર માગણી, यत ते श्रुतिमामाभ्यायपादसंगतिचतुथ्यमपि अनुस्त्येव पता न्यान्यानमर कृतपन्त । तेपी मया सूत्रार्थवर्गन विचारनेपुण्यश्च अखण्डनीयमिव प्रतिमाति । तथापि अधिकरणरचना पिय+ ययामाम कारारम् अत्र अपलव्य मूत्रार्थविचार विनय भूप्रकृतसम्मतमान्य निर्णयप्रयासमात्रम् अत्र तिम् इति । प्रथमाध्यायसमालोचनम् । एव च यति मायान्तर्गतपा- चतुष्टयम्य समारोचनम अत्र ममाहियते, तटा तत् इत्यमेव भवति । प्रथमपादे द्वितीयादे तृतीयपाटे । चतुर्थपादे । माप्यनाम अधिकरणरचनायो टोपा अधिकरणारचनायो नोपा अधिकरणरचनायो टोपा अधिकरणारचनायो ठोपा अधिकरणरचनायो दोपा अधिकरणारचनायां दोपा अधिकरणरचनायो नोषा. अंधिकरणारचनायां दोषा ममष्टिदोपा मार मारकरा ० ० रामानुज નિબ્બા मध्व श्रीकण्ठ આપતિ सल्लभ | ० १ | ममा । २ । २ । ३ । १। २ । ८ ।। ९ । ३१
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy