SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ दितीयाध्याये प्रथमपाद-प्रथम स्मृत्यधिकरणम् अथ अविरोधनाम द्वितीयाध्याये प्रयमपादे प्रथम स्मृत्यधिकरणम् अत्र "सत्यनकाशदोपप्रसंग इति नान्यस्मृत्यनक्काशदोपप्रसंगात्" इति (२।१।१ ) सूत्रम्य स्मृतिपदम् अन्य अस्य "स्मृत्यधिकरण" नाम । मान-पलममायमिन्नेषु सर्वपु मायेषु मन्त्र स्वयं गृहीतम् । मास्वमते तु स्नत्रयम्, पलममते च एकमेव । तच्च सूत्रद्वयम्-- १। स्मृत्यनकाशदोपप्रसंग इति चेनान्यस्मृत्यनवकाराटोपप्रसगात् २।११। (१३५) २। "इतरेपो चानुपलव्ये २।१।२ (१३६) मन्त्र (१) "स्त्य नका दोपप्रसंग इति नान्यस्मृत्यनकाशदोपप्रसंगात" इति (२।१।१।) सूत्रे स्मृत्यापिकासवोपमसंग इति प्रथमान्तपदम्। तत्सत्त्वेऽपि "इति चेन्न” इति पदात् नास्य मधिकरणार मक्त्व युक्त, पञ्चमविरोपनियमात् । तथापि सर्वमतेनैव अध्यायारमात् द्वितीय विरोपनियमेन अस्प अधिकरणामकरप समुचितमेव । (२) "इतरेषा चानुपलब्धे” २।१।२ (१३६ ) इति सूत्रे प्रथमान्तपनामावात् नास्म अधिकरणामकापम्, पतुर्यसामान्यनियमात । हेतुपोषक पकारयोगात् च तथा । पत्रे अधिकसम्मत्या अधिकरणास्मात् अत्र अधिकरणसमामि संगता । ममतेन तु अनेक ५५५ अधिकरणस्य रचनायो सर्वमतविरोधात् नियमविरोधाश्च तस्यैव दोप गणनीय । द्वितीय योगप्रत्युत्पधिकरणम् । ___ अन “एतेन योग प्रत्युक्त" २।१।३ (१३७ ) सूत्रस्य योग” तथा “प्रत्युत" इति फ्नाम्पा अस्य "योगमत्सुक्यधिकरण” नाम । मध्वाचामिने सर्वे भाप्यकार अनेन एकेन सूत्रेण एतद् द्वितीयम् अधिकरण रचितम् । माध्यमाप्ये तु एतत् सूत्रं भयमाधिकरण अन्तिम सूत्रम् । अत्र “योग' तथा “प्रत्युत” एतत्प्रयमा तपस्यसमापात् मनेन पृयाधिकरणरचनं समुचितमप, पतुर्यसामान्यनियमात् । पूर्वस्मिन् स्त्रे 'इतरेषा" पदेन योगमतस्य ग्रहणेऽपि पुन महणात् अस्य विषयान्तरत्व सूचित मपति । अत अस्य मगधिकरणत्व युक्तमेव । तेन अधिकसम्मतत्पात् नियमविरुभुत्वाच माध्यमायस्यैव अत्र अधिकरणस्प अपनाया दोष । तृतीय विलक्षणत्वाधिकरणम् ।। अत्र “न विलक्षणत्पादस्य तमात्वं च शब्दात्" २।११४ (१३८) इति सूत्रस्य "विलक्षणत्य" शब्दात्, अस्य "विलक्षणत्वाधिकरण" नाम । अत्र शहर-मास्कर-निम्बार्क-श्रीपति-भाप्येषु अष्ट सूत्राणि ચહીતાનિ પાનાનુગમાણે “તપ્રતિષ્ઠાના” હત્યાવિત્રસ્ય દ્રિષારગાત્ નવમ ભરવા ५तवधिकरण समलितम् । माध्यमाप्ये सद्धयेन, श्रीकण्ठमाप्य सूत्रचतुथ्येन, तया मलममाप्ये सूत्रत्रयेण एतदधिकरण रचितम् । तच सूत्राटकम्
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy