________________
४२ व्याससम्मत-ब्रह्मसूत्रमाप्यनिर्णयः ( ३ यः पादः)
तथा च एतेषा सम्यक् पालोचने कृते तत्त्वत. न महान् मतभेदः परिलक्ष्यते । अत अत्र वर-भास्कर-सम्मत-पदार्थ एव अत्र पादसंगतित्वेन प्रहणीय इति युक्तम् । तयो. प्राचीनत्वात् । एव च एतापादसंगत्या एतत्पादीयसूत्राणि व्याख्येयानि । तेन एतत्पादीयसूत्रवलन जीव-जगद्-ब्रह्म-स्वरूपनिरूपणादिक प्रासंगिकमित्येव पोद्धव्यम्, ब्रह्मवोधकास्पटश्रुतीना ब्रह्मणि समन्वय एवं मुख्य तात्पर्य्यम् ।
इति प्रथमाध्याये तृतीयपादापसंहारः।
अथ प्रथमाध्याये चतुर्थपादः।
__ प्रथमम् आनुमानिकाधिकरणम् । अत्र “आनुमानिकमप्यपामिति चेन्न शरीररूपकविन्यस्तगृहीतदर्शयति च” (१।४।१ ) इति सूत्रस्य "आनुमानिकम्” इति पदम् अवलम्व्य अस्य "आनुमानिकाधिकरण" नाम।तत्र माध्वभाग्य-भिन्नेषु सर्वेषु भाप्येषु सप्त सूत्राणि गृहीतानि । माध्वभाष्ये तु परवत्यधिकरणस्य प्रथमं सूत्रम् अत्र गृहीतम्, तथा पञ्चम सूत्र द्विधा विभज्य अस्मिन् अधिकरणे नव सूत्राणि संगृहीतानि । तानि च सप्त सूत्राणि यथा
“आनुमानिकमप्येकपामिति चेन्न शरीररूपक- ५। "वदतीति चेन्न प्राज्ञो हि प्रकरणात्" वियन्तगृहीतर्दर्शयति च ११४१ (१०७)
११४५ (१११) २। “म म तु तनहत्यात १११।२ (१०८) । "त्रयाणामेव चैवमुपन्यास प्रश्नश्च" ३। “तदीन यादर्थवत" १।४।३ (१०९)
११४६ (११२) । "ययावचनाच १४१४ (११०) ७ "महदपच्च" ११४७ (११३)