SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्याय चतुर्थपाद - द्वितीय चमसाधिकरणम् ४३ (५) वदतीति चेन प्रानो हि प्रकरणात्" ( ४ ) अन "माज़" इति प्रथमान्तपदसत्येऽपि “इनि चेन्न" पठात नाम्य अधिकरणार मक्त्वम् । पश्चमविकोपनियमात् । माबमाप्ये तु "तत्पूर्व द्विधा मृतम् । अधिकममयनामावात् तत् न सगतम् | चतुर्थविशेष नियमधात्र चिन्तनीय । (६) "प्रयाणामेव चवमुपन्यास प्रश्नश्च" ( १४६ ) मत्र "उपन्यास" तथा "प्रश्न" इति भयमान्त-पद्वयमत्वेऽपि पारयोगात नाम्य अधिरणाम त्वम् । ५४पिनियमात् । (७) "महयि' ( १९१७ ) अत्र प्रथमान्तपा मावात नाम्य अधिकरणार मकरवम्। महद्वत् इत्यस्य प्रथमान्तत्व स्पनेऽपि च कारयोगात् नाधिकरणाम, पपिरोपनियमात् । परसूत्र वसम्मताधिकरणामान अप्रैय अधि+रणसमाप्ति सगतव । अत्र मा वमतेन न ममाति, परन्तु परसू एव तथा । द्वितीय चसमाधिकरणम् । अत्र “चमसम-विरोपात (११८) इति सूत्रस्य 'चमम-सन्दात् अस्य 'चमसाधि फरणं" नाम । मावमिन्ने डमर्वपु भाप्येषु अत्र सूत्रत्रय गृहीतम् । मावमतेनतु'चममक विरापात" इति सूत्रम् पूाधिकरणान्तर्गत स्तम् । शिनद्वयेन द्वितीयाधिकरण रचितम् । तच्च सूत्र प्रय यमा २। चमसपदविरोपात्" १।२८ (१११) २। "ज्योतिरूपमा तु तथा पधीमते पके" ११९ (११५) ३। 'कल्पनोपदेशाच मध्यावविरोध" ११४१० (११६ ) (१) अत्र 'चमसपा विरोपात्" ( १।२८ ) इति सूत्रे प्रयमा-तपदामावात् नाम्य अघि करणार-मकत्वम् समुचितम्, तयापि माध्वमाप्यमिन्नेषु सर्वेषु माप्येषु तथा एव तत्वात् प्रयमा तोइस्यपदकम् मध्याहत्य अथवा 'चममवत् समयमान्तत्वाम्युपगमेऽपि अधिकरणाम्म कर्तु शक्यते । यत सर्व माप्यकार अत्र “अजा- भयोधकत्व पर्णिम् । एव च ७५जीच्य भुतिमदात, प्राधिकरणात विधेयमेदाच अस्य पृमगधिकरणत्वमपि समर्ययितु सक्यम् । एतव र्थम् एकादसपिरोपनियमो दृष्य | सूत्राशरमात्रामलापनेन अस्य पूर्वाधिकरणाप सगच्छते । तथा च माध्यमाध्यम युक्ततरत्वं तदा कल्पनीयम् । परन्तु अधिकविरोधात् तन्न मणीयम् । अत अस्मिन् सूत्रे अधिकरणम्य रचनाया मायमाप्पस्यैव दोप सात इति पोदव्यम् । (२) ज्योति-पमा तु तथा पनीयते एके" १।४।२ अत्र "ज्योतिपकमा" तथा '५” इति प्रथमान्तद्वपसत्वात् अत्र मगधिकरण समाश्यते, परन्तु अनिषेधार्थक-"तु"शमात् तस्य पापात सात, नवमशिनियमात् इति । माध्वमाप्ये तु अन पृमगधिकरण कृतम् । तेन अब अधिकरणरचनाय पुनतस्मैव दोपः ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy