SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्याये तृतीयपादसमालोचनम् समाधिकरणेप्रयमसूत्रे-कम्पनात्" ( १।३।३९ ) इत्यत्र----'यदि किञ्च जगत् सर्व प्राण एजति निसतम्" ( कठ २।३।२ ) "भाणम्य माण" ( ५१४१८ ) “न मागेन नापानेन" ( फठ २।२५) एकाधिकरणेभयमसूत्र---"मतिदर्शनात्” (११३१४०) इत्यत्र “य एपसम्प्रसादोऽस्माच्छरीत ममुत्याय पर जोति उपसंपर्य' ( छा ८ ३ ) “य आत्मा अपहतपाप्मा" (छा ८७१) बादशाधिकरणे___मयमस्ले-"आकाशोऽन्तरत्पादिव्यपदेशाद” (१३।५१ ) इत्यत "आकाशो वै नाम नामरूपयो निर्वहिता" (छा ८११४११)"ते यदन्तरा" (छा ८१४१) तद् यातदमृतं स आत्मा (छा ८।१११ ) प्रयोदशाधिकरणेप्रयमसूत्रे~"भूपृप्त्युत्तान्त्योमेंदन" ( १।३।४२ ) इत्यत्र "प्राशेन आत्मना सपरि प्वक" ( ११३२१) “योऽयं विज्ञानमय पाणेषु पन्तज्योतिः पुरुष" (४।३७)" "भाजेनात्मना अवा५८ उत्सर्जन याति" ( ११२३५)" द्वितीयसूत्रे पत्यादिशब्दम्य" ( ११३।१३ ) इत्यत्र ' सर्वस वशी सर्वस्येशान सर्व ____ स्थाधिपति" (वृ २२ ) “ स न साधुना कर्मणाभ्यान्" ( कौ ३१८) दानी दयम् पतास्त्रोपनीयश्रुतिपलेन-- (५) कीरशी अस्य पादसगतिः ममिन् पादे याश्च युतय गृहीता ता सर्वा शारमाप्यानुसारेण इति योध्यम् । भाप्यान्तरे तु किचिन पम्प स्स्यते । नात्र सर्वे ऐकाय मगन्ते । तत्र हेतुम्य तत्वाशे मतपमेय, न तु भाचीनमाप्यादिमूलकत्वं तस्म । तयापि मतभेदेन पादप्रतिपापम् अन्न प्रतिश्यते-- સામતે યસ્મૃતિપાતાશ્રુતિવાયાનો સમન્વય ! मास्करमते. प्रायेण साबरमतानुरूपम् । रामानुजमते लिंगानि वाक्यानि विपारितानि । माध्वमते अन्यत्र सिद्धाना शब्दाना विप्लो समन्वय । नियामते-~~अपएसएजीवादिलिगवाक्यानां समन्वय । श्रीकण्ठमते पापरलिगवाक्यविचार । श्रीकरमते रपटास्पष्टयतिवाक्यसन्देहकनिर्मूलकतया पटाकथनम् ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy