________________
व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः प्रथमसूत्रे “तदुपर्यपि बादरायण सभवात्” ( १।३।२६ ) इत्यत्र “तत् यो यो
देवाना प्रत्यबुध्यत स एव तदभवत् ( वृ १।४।१०) द्वितीयसूत्रे “विरोध कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्" (१।३।२७) इत्यत्र
“स एकधा भवति त्रिधा भवति" । (छ। ७।२६।२ ) तृतीयसूत्रे "शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्" ( १।३।२८ ) इत्यत्र __ "एत इति वै प्रजापतिर्देवानसृजत" (अथर्ववेद. १ ) “वेदशब्देभ्य एवादौ” (महा'
शा मो २३११५६ ) चतुर्थसूत्रे “अतएव च नित्यत्वम्” ( १।३।२९) इत्यत्र श्रुति. नोद्धृता । पञ्चमसूत्र “समान नाम पत्वाचावृतावेप्यंविरोधो दर्शनात् स्मृतेश्च” ( १।३।३०)
इत्यत्र-“धाता यथा पूर्वभकल्पयत् '(नारायणोपनिषत् २३, *ग्वेदः १०।१९०६३) “यथर्तुष्वृतुलिगानि नाना रूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा
युगादिषु ।। (स्मृति ? ) घटसूत्रे “मम्बादिवसम्भवादनधिकार जैमिनि." ( १।३।३१ ) इत्यत्र “असो वा
आदित्यो देवमधु” (छा. ३।१।१) "आदित्यो ब्रह्म इत्यादेश" (छ। ३।११।१) सप्तमसूत्रे “जोतिषि भावाच” ( १।३।३२ ) इत्यत्र श्रुति नोवृता।
अमसूत्रे “भाव तु बादरायणोऽस्ति हि" ( १।३।३३ ) इत्यत्र श्रुति नोद्धृता । नवमाधिकरणे प्रथमसूत्रे “शुगस्य तदनादरश्रवणात् तदाद्रवणात सूच्यते हि" ( १।३।३४ ) इत्यत्र--
“अहहारे त्वा शूद्र तवैव सह गोभिरस्तु" (छ। ४।२।३ ) द्वितीयसूले "क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिगात्" ( १।३।३५) इत्यत्र ( ताण्डय'
ब्रा० २०।१२।५, छा. ४।३१५ वचनानि ) तृतीयसूले “सस्कारपरामगीत तदभावामिलापाच” ( १।३।३६ ) "तं होपनिन्ये
(शतपथ ब्रा ११।५।३।१३ ) “अधीहि भगव इति होपससाद" (छ। ७१११)
"न शूद्रे पातक किञ्चित् न च संस्कारमहति" ( मनु १०।१२।६) चतुर्थसूले “तदभावनिरिणे च प्रवृत्ते" ( १।३।३७ ) इत्यत्र ( छ। ४।४।५) पञ्चमसूत्रे "श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च" ( १।३।३८ ) इत्यत्र “अथास्य
वेदमुपश्वतत्र पुजतुभ्या श्रोत्रप्रतिपूरणम्” ( गौतमसंहिता २२ अ ) "तस्मा
छूद्रसमीपे नाध्येतव्यम्” (तै स ७१।१।६ ) "न शूद्राय मति दद्यात्” ( मनु ४८०) "द्विजातीनामध्ययनमिज्यादानम्” ( मनु ११८९) “पद्यु ह वा एतच्छशान यच्छूद्र" ( तै सं ७।१।१।६ )