________________
२९
प्रथमाध्याये तृतीयपादसमालोचनम् द्वितीयसूत्र-"गतिरादाम्या तयाहि दृप्ट लिंग च" ( ११३१५) इत्यत्र-"इमा सर्वा
प्रजा महरह गच्छन्त्य गत पालोकं न विदन्ति" ( छा ८।३।२ )' सता
सोम्य तदा सम्पती भवति" (छा ६८३१) सृतीयसूत्रे-"पृतेश्च महिनोऽस्यास्मिन्नुपलब्धे' (१।३१६ ) इत्या “अय य
भारमा स सेतु विकृति एपो लोकानाम् असमाय(छा ८४१) “एप
मूतपार एप सेतु विवरण" ( ४२२ ) चतुर्यस्प्रे-"प्रसिद्धेश्व" ( १९३६१७) इत्यत्र “मानाची वै नाम नामरूपयो निहिता"
(छा ८।१४१) पचमस्-'इतरपरामर्शात् स इति पेनासम्मवात्" ( १॥३॥१८ ) इत्या “एप
___ सम्प्रसाद '(छा ८।३।४ ) प४-अपराधेदावितस्वरूपस्तु' ( १।३।१९ ) इत्यत्र “य एष अक्षिणि पुरुषो
त्यते" (छा ८७४ ) “परं ज्योति उपसंपच स्वेन रूपेण अमिनिप्पयते"
(छा ८।३। ) समस्त्रे-“अन्याय पराम" ( १।३।२० ) इत्यत्र 'सप्रसाद" "अमिनिप्पयते"
(छा ८।३।४) मटमसूत्रे--"अल्पग्रुतरिति चेत् तदुक्तम्" ( १।३।२१) इत्यत्र 'दहरोऽस्मिन्न तराकाश"
(छा ८।१।१) पठाधिकरणे-- भयमस्त्र-"अनुतस्तस्य च” ( १३२२ ) इत्यत्र "परं ज्योतिरूपसंपन” (छा
८।३।१ ) तम ज्योतिपा ज्योति" ( फठ २।५।२५)“आयुई उपासतेऽमृतम्' (पृ ४९।१६ ) “न तंत्रसूर्यो माति न चन्द्रतारकम्” (मु २।२।१०)
"तमेव मान्तमनुमाति सर्व तस्य भासम सर्वमिद विमाति" । (मु २।२।१०) द्वितीयसूत्र—“अपि च मयत( १।३।२३ ) इत्यत्र “न तद् मासयते सूर्यो न
शशाको न पापक (गी १५।६ ) यदादित्यगत तेजो बगद्मास्यतेऽसितम्"
(गीता १५/१२) सप्तमाधिकरणेप्रयमस्त्र-शब्दादेव प्रमित" ( १।३।२५ ) इश्य "अनुष्ठमात्र पुरुष ज्योतिरिव
धमक." ( कठ २।४।१३ ) ईशानो मूतव्यस्प" ( कठ २।४।१३) द्वितीयसूत्रे-अपेक्षया तु मनुष्याधिकारात्" (१।३।२५) इत्यत्र श्रुति नोभृत्य । भटमाधिकरण