________________
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः तृतीयसूत्रे “नानुमानमतच्छदात्” ( १।३।३ ) इत्यत्र “यः सर्वज्ञ. स सर्ववित्
यस्य ज्ञानमयं त५” (मु: १।१।९ ) चतुर्थसूत्रे "प्राणभृच्च" ( १।३।४ ) इत्यत्र श्रुति. नोद्धृता । पञ्चमसूत्रे “मेदव्यपदेशात्" ( १।३।५ ) इत्यत्र “तमेवैक जानथ” ( मु: २।२।५ ) १४सूत्रे “प्रकरणात्” ( १।३।६ ) इत्यत्र “कस्मिन् नु भगवो विज्ञाते सर्वमिदं विज्ञातम्
भवति” ( मु. १।१।३ ) सप्तमसूत्रे “स्थित्यदनाम्या च” (११३७) इत्यत्र "द्वा सुपर्णा सयुजा.. "( मु: ३।१।१) દ્વિતીયાધિને प्रथमसूत्रे “भूमा सम्प्रसादादध्युपदेशात्" ( १।३।८) इत्यत्र तरति शोकम् आत्मवित्"
(छा. ७१।३ ) "भूमात्वेव विजिज्ञासितव्यः इति भूमानं भगवो विजिज्ञास इति" (छा: ७।२३।१ )। “यत्र नान्यत् पश्यति" (छा: ७।२४।१ ) “ए: तु वा अति
वदति यः सत्येन अतिवदति” । (७/१६।१ ) द्वितीयसूत्रे "धर्मोपपत्तेश्च'' (१।३।९) इत्यत्र “यत्र नान्यत् पश्यति (छा' ७।२४।१) તૃતીયરિગે प्रथमसूत्रे “अक्षरमम्बरान्तधृते.” ( १।३।१० ) इत्यत्र "एतद्वै तदक्षरं गार्गि ब्राह्मण
अभिवदन्ति अस्थूलम् "( वृ ३८७-८ ) "एतस्मिन् नु खल अक्षरे गार्गि
आकाश ओतश्च प्रोतश्च" ( वृ ३।८।११) द्वितीयसूत्रे “सा च प्रशासनात्' (१।३।११ ) इत्यत्र "एतस्य वा अक्षरस्य प्रशासने
गार्गि सूर्याचन्द्रमसौ विधृतौ तिठत." ( वृ. ३।८।९) तृतीयसूत्रे “अन्यमावल्यावृत्तेश्च" ( १।३।१२ ) इत्यत्र “तद् वा एतदक्षरं गार्गि
अट द्रष्ट (: ३।८।११) चतुर्थाधिकरणे प्रथमसूत्रे “ईक्षतिकर्मव्यपदेशात स" ( १।३।१३ ) इत्यत्र “यः पुनः एतं त्रिमा
त्रेण ओमिति एतेन एव अक्षरेण परं पुरुषम् अभिध्यायीत" ( प्रश्न: ५।२।५)
"परात् परं पुरिशय पुरुषम् ईक्षते” ( प्रश्न ५/५ ) પશ્ચમારિણે प्रथमसूत्रे “दहर उत्तरेभ्यः" ( १।३।१४ ) इत्यत्र “अथ यदिदमस्मिन् ब्रह्मपुरे दहरै
पुण्डरीक वेश्म नहरोऽस्मिन् अन्तराकाग" (छाः ८।१।१) “यावान् वा अयमाकाश. तावान् एपोऽन्तर्हदय आकाश. उभेऽस्मिन् द्यावापृथिवी अन्तरेव सभाहते एप आत्मा अपहतपाप्मा" (छाः ८।१।३ )