SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः तृतीयसूत्रे “नानुमानमतच्छदात्” ( १।३।३ ) इत्यत्र “यः सर्वज्ञ. स सर्ववित् यस्य ज्ञानमयं त५” (मु: १।१।९ ) चतुर्थसूत्रे "प्राणभृच्च" ( १।३।४ ) इत्यत्र श्रुति. नोद्धृता । पञ्चमसूत्रे “मेदव्यपदेशात्" ( १।३।५ ) इत्यत्र “तमेवैक जानथ” ( मु: २।२।५ ) १४सूत्रे “प्रकरणात्” ( १।३।६ ) इत्यत्र “कस्मिन् नु भगवो विज्ञाते सर्वमिदं विज्ञातम् भवति” ( मु. १।१।३ ) सप्तमसूत्रे “स्थित्यदनाम्या च” (११३७) इत्यत्र "द्वा सुपर्णा सयुजा.. "( मु: ३।१।१) દ્વિતીયાધિને प्रथमसूत्रे “भूमा सम्प्रसादादध्युपदेशात्" ( १।३।८) इत्यत्र तरति शोकम् आत्मवित्" (छा. ७१।३ ) "भूमात्वेव विजिज्ञासितव्यः इति भूमानं भगवो विजिज्ञास इति" (छा: ७।२३।१ )। “यत्र नान्यत् पश्यति" (छा: ७।२४।१ ) “ए: तु वा अति वदति यः सत्येन अतिवदति” । (७/१६।१ ) द्वितीयसूत्रे "धर्मोपपत्तेश्च'' (१।३।९) इत्यत्र “यत्र नान्यत् पश्यति (छा' ७।२४।१) તૃતીયરિગે प्रथमसूत्रे “अक्षरमम्बरान्तधृते.” ( १।३।१० ) इत्यत्र "एतद्वै तदक्षरं गार्गि ब्राह्मण अभिवदन्ति अस्थूलम् "( वृ ३८७-८ ) "एतस्मिन् नु खल अक्षरे गार्गि आकाश ओतश्च प्रोतश्च" ( वृ ३।८।११) द्वितीयसूत्रे “सा च प्रशासनात्' (१।३।११ ) इत्यत्र "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिठत." ( वृ. ३।८।९) तृतीयसूत्रे “अन्यमावल्यावृत्तेश्च" ( १।३।१२ ) इत्यत्र “तद् वा एतदक्षरं गार्गि अट द्रष्ट (: ३।८।११) चतुर्थाधिकरणे प्रथमसूत्रे “ईक्षतिकर्मव्यपदेशात स" ( १।३।१३ ) इत्यत्र “यः पुनः एतं त्रिमा त्रेण ओमिति एतेन एव अक्षरेण परं पुरुषम् अभिध्यायीत" ( प्रश्न: ५।२।५) "परात् परं पुरिशय पुरुषम् ईक्षते” ( प्रश्न ५/५ ) પશ્ચમારિણે प्रथमसूत्रे “दहर उत्तरेभ्यः" ( १।३।१४ ) इत्यत्र “अथ यदिदमस्मिन् ब्रह्मपुरे दहरै पुण्डरीक वेश्म नहरोऽस्मिन् अन्तराकाग" (छाः ८।१।१) “यावान् वा अयमाकाश. तावान् एपोऽन्तर्हदय आकाश. उभेऽस्मिन् द्यावापृथिवी अन्तरेव सभाहते एप आत्मा अपहतपाप्मा" (छाः ८।१।३ )
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy