SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ मयमाध्याये तृतीयपादसमालोचनम् पति कीशाय नियमा अत्र सकलिता । अत्रापि सस्य+ एक एव नियम सकलित । स तु“अनुतस्तस्य च । ( १।३।२२ ) इति सूत्रे रचित । स च यथा-"प्रथमा तपदामावेऽपि सिविषयान्यतरा ममुचायक हतुममुधायक-चकारादि । योगेऽपि एव च अधिरणनिमयेऽपि विषयश्रुतिमेदात अधिकरणमेद परणीय ' इति । इनानी द्रव्यम् (२) पति दोपा रस्य भाष्यस्य पथ सत्ता १।३।६ अधिकरणे रामानुम-निवा-श्रीकण्ठ-माप्येयु “अनुतस्तन्य च" इति (१।३।२२) सूत्रे अधिकरणस्य अरचनार्या दोप । ११३८ अविकरणे राम नुनमाय "मवादियसम्मवा नधिकार समिनि" इति (१।३।३१) स्त्रे अधिकरणरचनायो दोप । १३।११ अधिकरणे समानुन निवा-माप्ययो “ज्योतिर्दशनात" इति ( १।३।४० ) सूत्रे अधिकरणम्य अरचनायो दोष । १।३।१३ अधिरणे रामानुज-निवार्क-श्रीकण्ठ-भाप्ये 'सुपुप्त्युत्कान्त्योमदन' इति । ११३०४२ सूत्रे अधिकरणस्य अरचनाया दोष । ११३६१३ अधिकरणे मान्चमाये "पत्यानिशम्य” इति ( १।३।४२ ) सूत्रे अधिकरण रचनायो दोप । तेन अधिकरणरचनायो रामानुजमाये एक दोप, माध्वेऽपि एक दोप, तत अधिकरणस्य अपनाया रामानुजमाप्ये दोपत्रय, निम्बा दोपत्रय, तथा श्री+प्टमाप्ये दोपद्वयम् । एवं च अधिकरणस्य अरचनायाम अधिकरणम्य रचनायाम रामानुजमाप्ये ३ दोया १ दोप निम्बार्कमाप्ये ३ दोपा श्रीकण्ठभाष्ये माध्वमान्य १दोप अधुना द्रव्यम्-- (३) काय तय कैच सूत्र उपजीव्यत्वेन गृहीताः । तत्र प्रथमाधिकरणप्रयमस्त्र—घुम्य पायतन स्वशब्दात् ११३।१ इत्यत्र “यस्मिन् यो पृभियी चान्तरि क्षम् बोतम् ' (मु २।२।५) । द्वतीमसूत्र-"मुक्कोपस्प्यस्यपदेशात्” १।३।२ इत्यत्र 'तमा विद्वान नामपाद विमुक्त परात्पर पुरुषमुपति दिव्यम्' (मु ३।२।८ ) આપનામ २ दोषी
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy