________________
मयमाध्याये तृतीयपादसमालोचनम्
पति कीशाय नियमा अत्र सकलिता । अत्रापि सस्य+ एक एव नियम सकलित । स तु“अनुतस्तस्य च । ( १।३।२२ ) इति सूत्रे रचित । स च यथा-"प्रथमा तपदामावेऽपि सिविषयान्यतरा ममुचायक हतुममुधायक-चकारादि । योगेऽपि एव च अधिरणनिमयेऽपि विषयश्रुतिमेदात अधिकरणमेद परणीय ' इति । इनानी द्रव्यम्
(२) पति दोपा रस्य भाष्यस्य पथ सत्ता १।३।६ अधिकरणे रामानुम-निवा-श्रीकण्ठ-माप्येयु “अनुतस्तन्य च" इति (१।३।२२) सूत्रे अधिकरणस्य अरचनार्या दोप ।
११३८ अविकरणे राम नुनमाय "मवादियसम्मवा नधिकार समिनि" इति (१।३।३१) स्त्रे अधिकरणरचनायो दोप ।
१३।११ अधिकरणे समानुन निवा-माप्ययो “ज्योतिर्दशनात" इति ( १।३।४० ) सूत्रे अधिकरणम्य अरचनायो दोष ।
१।३।१३ अधिरणे रामानुज-निवार्क-श्रीकण्ठ-भाप्ये 'सुपुप्त्युत्कान्त्योमदन' इति । ११३०४२ सूत्रे अधिकरणस्य अरचनाया दोष ।
११३६१३ अधिकरणे मान्चमाये "पत्यानिशम्य” इति ( १।३।४२ ) सूत्रे अधिकरण रचनायो दोप ।
तेन अधिकरणरचनायो रामानुजमाये एक दोप, माध्वेऽपि एक दोप, तत अधिकरणस्य अपनाया रामानुजमाप्ये दोपत्रय, निम्बा दोपत्रय, तथा श्री+प्टमाप्ये दोपद्वयम् । एवं च
अधिकरणस्य अरचनायाम अधिकरणम्य रचनायाम रामानुजमाप्ये ३ दोया
१ दोप निम्बार्कमाप्ये ३ दोपा श्रीकण्ठभाष्ये माध्वमान्य
१दोप अधुना द्रव्यम्--
(३) काय तय कैच सूत्र उपजीव्यत्वेन गृहीताः । तत्र प्रथमाधिकरणप्रयमस्त्र—घुम्य पायतन स्वशब्दात् ११३।१ इत्यत्र “यस्मिन् यो पृभियी चान्तरि
क्षम् बोतम् ' (मु २।२।५) । द्वतीमसूत्र-"मुक्कोपस्प्यस्यपदेशात्” १।३।२ इत्यत्र 'तमा विद्वान नामपाद विमुक्त
परात्पर पुरुषमुपति दिव्यम्' (मु ३।२।८ )
આપનામ
२ दोषी