SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः अत्र "आकाश" इति प्रथमा-तपदसत्वात् अत्र अधिकरणारम्भ समुचित एव । चतुर्थसामान्यनियमात् । मर्यषु भाप्येषु नात्र मतान्तरम् । परसूत्रे पञ्चभि भाष्ये अधिकरणार मात् अत्रैव अधिकरणसमाप्ति माता एव । त्रयोदश सुपुप्त्युत्क्रान्त्यधिकरणम् । अा "स्पुट्युत्का त्यो देन” इति ( १।३।४२ ) सूत्रस्य "सुपुत्युकान्ति"-जात अन्य "सुपु-युतकात्यधिकरण" नाम । रामानुज-निवार्क-श्रीकण्ठभिन्नै पञ्चभि भाप्यकारै अत्र अधिकरण रचितम् । रामानुजादीना मतेन एतत् सूत्र तथा परवति सूत्रमपि पूर्वाधिकरणान्तતમવ . તતત્ સૂત્રદ્રય १। सुयुप्-युन्का-त्योर्मेंटेन ( १।३४२ ) ( १०५) २। पत्यादिशब्देभ्य (१।३।४३) (१०६) अत्र ( १ ) "सुपुप्युत्क्रान्त्यो देन" ( १।३।४२ ) इति सूत्रे प्रथमान्तपदामावात् नान्य अधिकरणारम्मकत्व संगतम् । तेन रामानुज-निम्बार्क-श्रीकण्ठ-मतान्येव अत्र सम्यक । परन्तु यत पञ्चभि आचार्य, एतम्य अन्यथाकृतम् इति दृश्यते, तेन केनचित् प्रथमा-तपदाच्याहारण अस्य अधिकरणारम्भकत्व समर्थनीयम् , पञ्चमसामान्यनियमात् इति युक्त कल्पनम् । ततश्च अन्यदपि एक कारणम् अस्ति अधिकरणभेदाय । पूर्वाधिकरणविषयवाक्यात् अस्य विश्व वाक्यस्य भेदात् "अनुत्यधिकरण वत् काविशेषनियमानुसारेण अस्य पृथगधिफरणय यगतमेव । पूर्वाविकरणे छान्योन्यवाक्यम्य विषयवाक्यत्वम् आसीत्, अत्र तु वृहदायकवाक्यमेव विषयवाक्यम् । तदवि पुन रामानुज-निम्बार्क-श्रीकण्ठमाप्य-सम्मतमेव । अन आपातश्या रामानुजादीना भाप्पाणा साबुत्वेऽपि न क्षोदक्षमत्व तेपाम्, विषयभदान । नन रामानुज-निम्बार्क-श्रीकण्टमाप्याणमिव दीप मिद्धयति । ( २ ) पत्यादिशब्देभ्य" ( १।३।४३ ) इत्यत्र प्रथमान्तपन्नाभावात् नाम्य अधिरगारमा पम् । चतुवामान्यनियमात । पारपात अत्रैव अधिकरणसमाप्तिश्च सुसंगतेय । मागतेन न अत्र पृथगधिकरण कृतिम तन्न सगतम , प्रथमान्तपघटितत्व-नियमविरोधात । अत' मानमा यमेव दोष पनीय ।। ततीयपादयमालोचनम
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy