SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ तृतीयपादा-सप्तमम् अन्तरधिारणम् । प-योध्ययनानुमारि-भरकर-रामानुमानिमि सर्व वृत्तिकाम मत पापान गृहीतम् । एवं च सर्वत्र इतिभरमतामेव प्रथमपर्णकमतिपाचम् मतम् । पतिकारोऽपि एफ "काधिको या इति तु मुधिभि-विमाध्यम् । शरस्य गुपिय गाटपासाम्प्रदायिक वन मारल्यान्यानं गोपा] नुमोदितमिति पयितु मयते । अयं च प्रतिकार श्रोधायनो पा उपवो या तन निर्गतुं शक्यते । आपातत यान्ति प्रमाणानि पानि तेभ्य तयो भेद ण्व प्रतिमाति इति । घोपायनानुगत-रामानुजन्यायानात ८५५ नुगत-भार याम्यानम्य मेदात, रामानुजन भारत मतम्य मना। अत ती मिन्नी पवेति मन्यते । आता तावत । अत्र तु अधि५रणरचनाया श्रीमाप्यम्पेन दोप, नापरस्य पायचित इत्येव चोरल्यम । सप्तमम् अन्तरधिकरणम् । ११११७ अत्र “अन्ततमपि In" ११२० इति सूत्रम्य “भन्तर"-4/1 मस्य अन्त रधिकरण नाम | अमिन अधि+रणे सर्व आचार्य "मत्येन स्प्रर्य गृहतिम् । तद् यथा अन्ततमापदनात १।१।२० २। मेदव्यप नाचान्य ११२१ अत्र (१) "अन्तस्तदोपना" इति १११।२० सूत्रे "अन्तर्" इति भयमान्त ___ पदात् अधिकरणाम चतुर्धममान्यनियमानुगत ,एव । नान एतत् प्रथमान्त-पतस्य मापे - 4411'अन्तर' यन्ति 'अय य एप अन्तरान्त्येि" इतिश्रुते पिश्यत्वात् | चतुर्थ विपनियमो द्रव्य । नात्र अधिरणोपन, परस्प्रे अधिकरणम्य अनारमा । (0) "मे-यप साधान्य" इति २०२१ सूत्रे निरपेक्षप्रयमा-तपदस्य अमापात् नाव अधिकरणार म समुचित । “अन्य" इति मन्दाय प्रथमान्तत्वेऽपि तस्य स्वरूपात साकार त्वात् । मतमविनियमो द्रष्टव्य । चकारयोगाच मध्याहतस्यापि साफासत्वात् अत्र नाघि परणान पठपिरोपनियमात् । परसूत्रे अधिकरणार भात् अव अधिकरणसमाप्ति संछते । अत्र न कस्यापि माप्यस्य दुश्त्वम् , अत न कस्यापि टोप । अटमम् आकाशाधिकरणम् । १।१।८ अन्न 'आफारामलिंगात्” १२१।२२ इति पकन सूत्रेण इदम् अधिकरण रमित सर्व रेव भाष्यकार । अम्य “आकार।" इति शब्दात् एतस्य "आकाराधिकरणम्" माम परसूण याधिकरणार मणात् अधिकरणसमाप्ति समुषिता । "आकास" इति प्रममा-तफ्यात् अम्य अधिकरणामकरवम् । एतदर्थ चतुर्यसामान्यनियमो द्रव्य । मत्रापि न कस्यापि दोप । सर्वेपामेव ऐकमत्यात् । नवम प्राणाधिकरणम् ।१।१।९।। अत्रापि “अतएव प्राण" १११२३ इति ५केनैव सूत्रेण एकम् अधिकरण रचित
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy