SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ or पठी सरणि-अतिरिकसूत्रमदर्शनपरा २७५ एवं च श्रीप० २०५ सूत्रात्पर, चल० ५४ सूत्रापर, वि० ४४१ सूत्रात्पर, २० ५२० सूत्रात्पर, म० १३८, २३४, २७१, ३१२, ३४९, ५१५ सम्म परं, १० स्यले५ अतिरिक्त पठितवान् । रा०नि० श्री० ४६, २२८ सूत्राम्या परं २ स्यलयो अतिरिकसूत्र पठितवन्त' रा०नि० श्री. श्रीप० ८ सूत्रात्पर १ स्यले तेन रामानुज -८ क, ४६-४७, २२८-२२९ इति ३ स्थलेष अतिरिकपूर्व गृहपान् निवा-८'क, ४६-४७, २२८-२२९ , ३ स्थलेषु , श्रीकण्ठ–८ क, ४६-४७, २२८-२१९ , ३ स्पले' , श्रीपति-८ फ, २०५ २०६ , २ स्पलयो । मध्व-१३८-१३९,२३४ २३५,२७१-२७२ ३१२-३१३,३४९३५०,५१५-५१६ यल्लम-५२०-५२१ १ स्थले , विजानमिक्षु-१४१-४१२ पलदेव-५४-५५ अत्र अप्ट भाचार्या अल्पस्यदलान्तर्गत सन्त दोपमागिन समता , तद् यभा रामानुज ३ स्पलेषु दोपी मध्य ६ स्थलेषु दोपी निम्बार्फ ३ , , वल्लम १ स्थले , श्रीक- ३ , , विज्ञानभिक्षु १ , , भीपति २ स्यलयो पलदेव १, तेन अतिरिकसूत्रमाणे केवल शंकर-भास्करी न दीपमागिनी श्यते । अपरे सर्वे दोपिण इति प्रतिमाति । - इदानी नए कस्य केन सह कीश सम्बन्ध इति, तद् यथा-- । रा०नि० ३ नि० पी० ३ नि० श्रीप० १ रा० श्री० ३ रा०श्रीप० १ श्री० श्रीप० १ एतेन प्रतीयते मया निपार्क रामानुजानुगामी तथा श्रीकण्ठोऽपि, पुनः तभैव श्रीका, निम्माकानुगामी इति । सूभपने दोपगुणनिर्णयः। इदानी एक स्त्रपर्जनपलम् । दृश्यते च मास्करादिमि आचार्य शकरपठितસુત્રાણિ પત્યિરુનિ. બાપિ ન માનીનત્તમભાાનિ બદ્ધિતાનિ વર્નિંતસ્રાણિ યશા– n n ar तीयते यया नि. रा०बीप
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy