SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २७४ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः ) __ अतिरिक्तसूत्रग्रहणे दोषणनिर्णयः । इदानीं द्रष्टव्यम् अतिरिक्तसूत्रग्रहणफलम् । दृश्यते च बहूनि सूत्राणि रामानुजादिमि. अतिरिक्तत्वेन सन्निवेशितानि । तत्रापि तैः न प्रमाणत्वेन प्राचीनतरमाप्यादीनि उद्धृतानि उल्लिखितानि वा । दृश्यते च प्रायेण एतानि अतिरिक्तसूत्राणि शंकरभाष्यान्तर्गत-वाक्यविशेषा एव । वस्तुतस्तु सम्प्रदायोपदेशम् अन्तरेण बुद्धिबलेन सूत्रार्थनिर्णये प्रवृत्ते सति, एवमेव सम्भाव्यते । यतः भाष्यलक्षणमेव "सूत्रार्थोवण्यते यत्र वाक्य. सूत्रानुसारिभिः। स्वपदानि च वय॑न्ते भाष्यं भाप्यविदो विदुः” ॥ इति । तेन सूत्रानुरूपेण वाक्येन यत्र भाष्यं रचितम्, तच स्ववाक्यं यत्र व्याख्यातमपि માગતા, તત્ર સ્વવૃદ્ધિવન અશ્વોપવેશન સૂત્રાર્થનિર્ણયે પ્રવૃત્તો, માવ્યવાક્યમરિ સૂત્રત્વેન गृहीतम् इत्येव सम्भवति । एतदेव अतिरिक्तसूत्रत्वं शाकरभाष्यपालोचनेन अवगम्यते । स्थादेतत्, अधुना कानि तानि अतिरिक्तसूत्राणि इत्येव आलोचनीयम् । षष्ठी सरणिः अतिरिक्तसूत्रप्रदर्शनपरा। १।१ ( ८क,) પ્રતિજ્ઞાવિરોધાત્ रा०नि० श्री० श्रीप० २२ (१५क, ४६-४७) अत एव च स ब्रह्म रा० नि० श्री० अत एव च तद् ब्रह्म अत एव सनम , (२३क, ५४-५५) प्रकरणात् बल० २।१ (४क, १३८-१३९) दृश्यते तु २२२ (३४क, २०५-२०६ ) शरीराणाञ्चानवस्थितपरिमाणत्वात् २।३ (१२क, २२८-२२९) पृथिवी रा० नि० , (१८क, २३४-२३५) युक्तश्च २।४ (२क, २७१-२७२ ) प्रतिज्ञानुरोधाच ३।१ (२१क, ३१२-३१३ ) स्मरणाच . ३।२ ( ३१क, ३४९-३५० ) दर्शनात् ३।४ (१६क, ४४१-४४२ ) कामकारण चैक ४।२ (१९क, ५१५-५१६ ) यावदेहभावित्वादर्शयति च ४।३ (३क, ५२०-५२१) वरुणाचाधीन्द्र-प्रजापती म० श्रीप०
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy