SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ पश्चमी सण-स्त्र विभागमदर्शनपरा, २७३ ___३।२ २५/३४३ मकाथाविवाशेप माराम फर्मण्यभ्यासात प्रकाशदिवाशेप्यम् ( म० पल०) 1 प्रकाराश्य कर्मण्यम्मासात् (म० चल० ) ___३३ ३३६२ स्वाध्यायस्म तयात्वेन हि समाचारेऽपिकाराच सवय तनियम स्वाध्यायस्य तयावेन हि समाचारेऽधिकाराच ( म० बल०) सिवध तनियम ( म० चल०) 1, ५०४०९ अनुसन्धादिम्य प्रशान्तरपृयक्पपद् दृष्टश्च तदुफम् अनुबन्धादिम्य (म० पल०) मनान्तरस्यपवर व तदुक्तम् ( म० यल०) ४५ १७/५५० जगल्यापारपज प्रकरणादसनिहितत्वाच-- (नगदव्यापारपर्जम् म०) प्रकरणादसन्निहितत्वाध (म०) मत्र म० १११, ५५० इति सूद्धये सूत्रविमागपक्षपाती । रा० श्री० ९८, १३२, १४५, २२२ सूत्रेषु सूत्रविमानपक्षपातिनी । म० पल० २९९, ३४३,३६२, ४०९ , , , रा०नि०श्री० १०१, २२८ इति सञ्चये सत्रविमागपक्षपातिन । . तेन सर्वे सूत्रविमा कारण भाचार्या अल्पसंख्यफदलान्तर्गत पातोपि भवन्ति । तत्रापि - रामानुज ९८,१०१, १३२,१४५,२२२,२२८ इति पटसु स्थलेपुसूत्रविमानपक्षपाती । श्रीक ९८,१०१,१३२,११५,२२२, २२८ इति पसु स्यले सूत्रविमागपक्षपाती। निमार्फ-१०१, २२८ इति द्वयो स्थल्यो सूत्रविमानपक्षपाती ।। मध्व -१११, २९९,३४३,३६२,१०९,५५० इति पस्नु स्यलेषु सूत्रविमागपक्षपाती । पलदेव-२९९, ३४३, ३६२, ४०९ इति चतु' स्थलेषु सूत्रविमागपक्षपाती। । तेन सफर, मास्कर, श्रीपति वल्लम , विज्ञ नभिक्षुश्च एते पञ्च अधिकसंख्यफदलान्तर्गतत्वात दोपवनिता भवन्ति । तेनरामानुज -६ स्थलेषु निमार्फ-२ स्थलयो पलदे५ ---४ स्थलेषु दोषी भवति । श्री५४-६ , मध्य-६ स्थलेषु 'दानी द्रव्य कस्य केन सह कोश समन्ध इति, तद् यथा रा० मी० ६, म० वल० ४, रा० नि० २, नि०मी० २ स्मलेपु मिलिती। . तेन श्रीकण्ठ, यमा रामानुजपक्षपाती परदेवध यथा मध्यस्य न तथा अन्योऽन्येपाम् ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy