________________
भा० ,, भा० ,
"
भा० ,
५
सप्तमी सरणिः
सूत्रवर्जनप्रदर्शनप।। २११ ६।१४० दृश्यते तु
૫૦ માળે વર્જિત २१२ ४५।२१६ विप्रतिषेधाच्च ३।१ २७/३१८ योनेः शरीरम् ३।२ ३२॥३५० सामान्यात् तु , ३४१३५२ स्थानविशेषात् प्रकाशादिवत् ३।४ २२१४४७ भावशब्दाच
व० , , , ४२१४६७ उपपूर्वमपि त्वेके
भावमशनवत् तदुक्तम् । , ४६१४७१ श्रुतेश्व
, भा०रा०म०नि०श्री० ,, , ४।३ ५।५२२ उभयव्यामोहात् तसिद्ध. , भा० रा० नि० श्री० , ,
अत्र म० १४०,३५० इति सूत्रद्वयं, भा० २१६,३१८,३५२,४३७ इति सूत्राणि, व० ४४७ सूत्रम् एवम् एफैक. आचार्यः ७ स्थलेषु पूर्वगृहीतसूत्रं परित्यक्तवान् । भा० रा० नि० श्री० ४ आचार्याः ५२२ सूत्र, अतः १ स्थले गृहीतसूत्र परित्यक्तवन्तः । भा०रा०म०नि०श्री० ५ , ४७१ ,, , १ , , , ।
भा० ,
भास्करः २१६,३१८,३५२,४६७, निम्बार्कः ४७१,५२२ इति२ स्थलयोः ।
४७१, ५२२ इति ६ स्थलेषु श्रीकण्ठ: -४७१,५२२ , २ , रामानुज - ४७१,५२२ इतिद्वयोः स्थलयोः वल्लभः ४४७ ,१ स्थले-- मध्वः १४०, ३५०,४७१ इति ३ स्थलेषु प्राचीनः गृहीताना सूत्राणा वर्जनं कृतवान् ।
तेन अल्पसंख्यकगणान्तर्गतत्वात् रामानुज. २ स्थलयोः । निम्बार्क: २ स्थलयोः । वल्लभः १ स्थले
मध्वःः ३ स्थलेषु श्रीकण्ठ. २ स्थलयो. भास्कर.-४ स्थलेषु दोषी भवति ।
अत्र भास्करः ४७१ सूत्र, रा० म० नि० श्री० इति चतुर्भि' आचार्य. सह मिलित दृश्यते । तेन अत्र स समसंख्यकगणान्तर्गत. सन् न दोपमा भवति । किन्तु अन्येषु सूत्रेषु अल्पसंख्यकदलान्तर्गत सन् स चतुर्पु स्थलेषु दोपप्रस्त. जात इति विशेष. ।