________________
भा०
पतु सरणि-मस्ययोगमदर्शनपरा ૨૮ર૮૭ મેવશ્રુતે ? १९।२८८ लक्षण्याचा
रा०नि० श्री+श्रीप० (३१०२ पा०) २०३३८ वृद्धिहासमाक्यमन्तावादुमयसामअस्यादेवम् । २११३३९ पनाच
. रा०+श्री० (३ भ० ३ पा०) ३५/३९४ मन्तरा भूतमामक्त पात्मन
। भा०+रा० श्री० श्रीप० ३६३९५ मन्यया मेवानुपपरेरिति चनोपदेशान्तरवत् +नि० १७४०६ विधेय तु निरिणात् । ४८०४०७ दर्शनाच
रा०नि० श्री. श्रीप० (३५० ४ पा०) २३१५५८ पारिसपार्या इति चेन्न विशक्तिपात ) २५१४४९ तथा पाक्योपान्धात्
(४ भ० २ पा०) १२॥५०८ प्रतिपेधादिति चेन्न शारीरात् । १३।५०९ स्पष्टो केनाम् S मा० रा०नि० श्री० श्रीप०
एव च यदि मामसत्यानुसारेण सूत्राणां विभाग कियते तवा--- (१) मा० ४४८+४४९
रा०पी० श्रीप० १७२+१७३ श्रीप० २७४+२७५ (१) रा०नि० पी० श्रीप० १६९+१७० २+३
२८७+२८८ . (२) रा०पी० ६६+६७
४०६+४०७ ___ ३३८+३३९ (५) भा०रा०नि०पी० श्रीप० ५०८+५०९ - ( ३ ) रा०नि०पी० १५१+१५२
३९४+३९५ रा०पी०पीप० २५१+२५० रा०नि०पी०पीपल ११९+१२०
, २७१+२७२ (६) रा०नि०म०पी० श्रीप० र २८३+२८४
क्ल० २४२+२४३ तत्रापि एकस्मिन् स्थले यत्र पट् आचार्या सूत्रकीकरणे पक्षपातिन. मपन्ति, तत्र समें आचार्या सूत्रपाठविपये न अभिमन्नमत्वलम्भिन । तत्र ते द्विधा विमक्ता जाता । एकस्मिन् पक्षे रा० म० श्रीप० इति प्रय आचार्या, मन्यस्मिन् पझे नि० श्री० पल० इति श्य भाचा सूत्रपाठविपये विरोष चा । एवं च यत्र पट् भाचार्या सूत्रद्वयकीकरणे अमि