________________
वल्लभः
रा० श्री०
વિતુર્થી સરળ
सूत्रस्ययोगप्रदर्शनपरा। (१ अ० १ पा०) २। जन्माधस्य यतः । રા' શાસ્ત્રયોનિત્તાત્
(१ अ० ३ पा०) ३१६६ नानुमानमतच्छन्दात् - । ४६७ प्राणभृच
(२ अ० १ पा०) १७१५१ असयपदेशान्नेति चेन्न धर्मान्तरणवाक्यशेषात् । १८।१५२ युक्तः शब्दान्तराच्च
रा०नि० श्री० ३५।१६९ न कर्माविभागादिति चेन्नानादित्वात् । ३६।१७० उपपद्यते चाप्युपलभ्यते च
रा० नि० श्री०+श्री५० (२ अ० २५०) १।१७२ रचनानुपपत्तेश्च नानुमानम् । २।१७३ प्रवृत्तेश्च
रा० श्री० श्री५० (२ अ० ३ पा०) ३२१९ गौण्यसम्भवात् । ४।२२० शब्दाच
रा०नि० श्री० श्रीप० बल० २६२४२ व्यतिरेको गन्धवत् । २७।२४३ तथा च दर्शयति । रा० म० श्रीप०+नि० श्री० बल० ३४।२५१ विहारोपदेशात् । ३५।२५२ उपादानात् .
रा० श्री० श्रीप० ( २ अ० ४ पा०) २।२७१ गोण्यसम्भवात् । ३।२७२ तत्प्राक्श्रुतेश्च
रा० श्री० श्रीप० ५।२७४ सप्तगतेविशेषितत्वाच्च । ६।२७५ हस्तादयस्तु स्थितेऽतो नैवम् । १४।२८३ ज्योतिराद्यधिष्टानं तु तदा मननात् १५/२८४ प्राणवता शब्दात
रा० श्री० श्रीप०