________________
भास्कर
२७० याससात-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः, लापिण. तत्र ते अधिकसंख्यकाः अभवन् । तेन शंकरः, भास्करः, वल्लभविज्ञानभिक्षुश्च अल्पसंख्यका सन्तः सूत्रद्वयकीकरणे विरोधिन इत्येव दृश्यते । एतेषां श० भा०व० वि० नाम आचार्याणा मध्ये शकर: भास्करश्च अन्येभ्यः सर्वेभ्य. प्राचीनौ । सूत्रद्वययोगाभिलाषिणोऽपि अपशिष्टा भाचार्या न प्राचीनतर प्रमाणं प्रदर्शयामासु । अतः एतेन अल्पसंख्यकानाम् आचार्याणा शंकर-भास्कर-वल्लभ-विज्ञानभिक्षूणा दोष. न गुरुत्वाय करप्यते । ततश्च भास्करः ३९४, ४४८, ५०८ इति त्रिषु सूत्र५ सूत्रययोगपक्षपाती, तेन स
दोषी भवति, २४२ सूत्रे योगविरोधित्वात् अल्पसंख्यकगणान्तर्गतः सन् पुनरेव
दोषी भवति । रामानुजश्च ६६, १५१ १६९ १७२ २१९ २४२.२५१ २७१ २८३ २८७
३३८ ३९४ ४०६ ५०८ इति १४ सूत्रेषु तथा । मध्वस्तु-- २४२ सूत्रे एवं तथा । निम्बार्कश्च १५१ १६९ २१९ २४२ २८७ ३९४ ४०६ ५०८ इति ८
सूत्रेषु तथा । श्रीकण्ठस्तु ६६ १५१ १६९ १७२ २१९ २४२ २५१ २७१ २८३ २८७
३३८ ३९४ ४०६ ५०८ इति १४ ' सूत्रषु तथा । श्रीपतिश्च--१६९ १७२ २१९ २४२ २५१ २७१ २७४ २८३ २८७ ३९४
४०६ ५०८ इति १२ सूत्रेषु तथा । वल्लभश्च २ सूत्रे, तेन एकस्मिन् स्थले एव तथा. परन्तु २४२ सूत्रे योगविरोधित्वात्
अल्पसत्यकान्तर्गतः सन् दोषी। विज्ञानभिक्षुस्तु न कुत्रापि सूत्रद्वयर कीकृतवान् । परन्तु २४२ सूत्रे अल्पसंख्यकान्तर्गतत्वात्
सूत्रद्वययोगविरोधी सन् दोषी । बलदेवः पुन-~-२१९, २४२, सूत्रयोः सूत्रद्वययोगपक्षपाती। शंकरस्तु २४२ सूत्रे योगविरोधित्वात् अल्पसख्यकगणान्तर्गत. सन् दोषी भवति। एवं च- - भास्कर ४ स्थलेषु दोषी, तल
(३ स्थलेषु योगजन्य, पल्लम २ स्थलयो दोषी तत्र--
१ स्थले तद्विरोधजन्यः) (१ स्थले योगजन्य,१स्थले तद्विरोधजन्यः,) श्रीपति. १२ स्थले टोपी, बलदेव २ स्थलयो टोपी। रामानुज १४ स्थलेषु दोपी विज्ञानभिक्षुः १ स्थले दोपी, योगविरोधजन्य' मध्वः १ स्थले , श्रीकण्ठः १४ स्थलेषु टोपी निम्बार्क ८ स्थले५ ,
शकरोऽपि १ स्थले दोषी, योगविरोधजन्यः ।