SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ વીયા સર્વાગઃ २४९ १०४ (१३) संयमनेत्यनुभूयेतरेपामारोहावरोही तदुर्गतिदर्शनात् ( शं० ) गतिर्शनात् (नि० श्री० वल०) १०५५ (१५) अपि च सप्त (शे० ) 5 १०६ (१६) सत्रापि च वदूव्यापारादविरोध ( शे० तत्रापि तया - ( रा० श्रीप० १ १०७ (१७) विद्याकर्मगोरिति तु प्रकृतत्वात् ( शे० ) विद्याफ़र्मिणो - ( थीप० ) १०८ (२१) स्वीमन्द्रावरोध संशोकजस्य ( शं० ) तृतीये शत्रा (म० घ० ) १०९ (२२) तत्सामान्यापत्ति पत्ते ( ० ) 1 ११०। ( २४ ) मन्याधिष्ठितेषु पूर्ववद्र मिलापात् ( ० ) 1 ११६ (१४) १४ ) अपि सप्त । मा० म० नि० श्रीप० व०वरु० 1 > १११। ( २६ ) रेत सिम्पोगोऽय ( शे० ) · 7/1 ३२ T तस्वामाच्या ( रा० म०नि० श्री० श्रीप० मल० ) सामावापत्ति ( श० मा० ६० वि० ) रेत सिम्योगाच ( मा० ) ( २ ० २ पा० ) ११२ । ( ४ ) सूचकस्य हि श्रुतेराचक्षते च तद्विद (सं०) -राचक्षते तद्विद ( मा० ) ११३॥ ( ५ ) पराभिध्यानात् तु तिरोहित ततो शस्य बन्धविपर्यय (सं० ) घु - ध्यानं तिरोहित - ( मा० ) - ध्यानासिरोहित ( श्रीप० ) ११४। (९ ) स एव तु कर्मानुस्मृतिराव्यविधिस्य ( शे० ) स एव च कर्मा -- (म० वि० ) अन्याधिष्ठिते पूर्व- ( शं० मा० रा० नि० म० श्री० श्रीप० व०वि० चल० ) ( ( ११५ ( १२ ) न मेदादिति चेन प्रत्येकमतनुवचनात् (श० ) } मेदादिति - ( मा० रा० नि० थी० श्रीप० ) वदेव हि तत्पषानत्वात् (शे० ), अरूपवदेव तत्प्रधानत्वात् ( भा० )
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy