________________
२४८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः ) ९१ (१४) ज्योतिराधिष्ठानं तु तदामननात् (श० )
___ ज्योतिराधाविष्ठान तदा मननात् प्राणविता शब्दात् (रा०श्री०श्रीप०) ९२। ( १६ ) तस्य च नित्यत्वात् ( श० )
तस्य नित्यत्वात् (नि०) ९३। ( १७ ) त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ( श० )
तदिन्द्रियाणि (श्रीप०, व०) ९४। ( १९ ) लक्षण्याच ( श०)
लक्षिण्याच्च (श्रीप०) ९५। (२२) वैशेष्यात्त तद्वादस्तद्वाद. ( श० )
वैशेष्यात् तद्वादस्तद्वाद (नि० )
(३ अ० १ पा० ) ९६। (२) यात्मकत्वात्तु भूयरत्वात् (श० )
आत्मकत्वात्त भूयस्त्वात् ( भा० ) ९७। ( ४ ) अन्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ( श० )
अग्न्यादिश्रुते (व० ) ९८। ( ५ ) प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते. ( श०)
प्रथमे श्रवणादिति---( रा० म०, व० वि०) ९९। (७ ) भाक्त वाऽनात्मवित्त्यात्तथा हि दर्शयति ( श० )
भाक्त चानात्मवित्वात् ( भा० )
---तथा वा दर्शयति (श्रीप० ) १००। (८) कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्या यथेतमनेव च ( श० )
यथेतभनेवम् ( भा० ) १०१। (९) चरणादिति चेन्नोपलक्षणार्थेति कार्णाजिनि. ( श० )
चेन्न तदुपलक्षणार्थेति ( रा० म० श्री०श्रीप० वल०) १०२। (१०) आनर्थक्यमिति चेन्न तदपेक्षत्वात् (श० )
आनर्थिक्यमिति (श्री५० ) १०३ (११) सुकृतदुष्कृते एवेति तु बादरि. ( श० )
एवं तु बादरिः ( भा०) एवेति बादरि ( श्री५०)