SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २५० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (२यः पादः) ११७ (१५) प्रकाविचावैयर्थ्यम् ( श० ) प्रकाराबद्धा वैयर्थात् ( भा० ) प्रकाशवचावयात् ( रा०नि० श्री० श्रीप० वि० ) ११८। (१७) दर्शयति चाथो अपि स्मयते (श० ) अदर्शयति चा (श्री५० ) ११९। (१९) अबुवद् ग्रहणातु न तथात्वम् ( श० ) __ अम्बुवद् ग्रहणान्न तथात्वम् (भा० ) १२०। (२०) वृद्धिहासभावकमन्तवादुमयसामञ्जस्यादेवम् ( श० ) ___सामञ्जस्यादेव ( भा० ) वृद्धिहासभाक्तमन्तवाद् (रा० श्रीप० ) १२१। ( २४ ) अपि च संराधने प्रत्यक्षानुमानाभ्याम् ( श० ) अपि संराधने ( भा० रा०नि०म० श्री० व०वि० बल० ) બપિ રાધને પ્રત્યક્ષાનુમાનામાવાત્ (શ્રીપ૦ ) १२२। ( २५) प्रकाशादिवचावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ( श० ) प्रकाश्यादिवचा (नि०) प्रकाशवचावैशेष्यं ( म०) प्रकाशपचापैशेष्यात् ( बल०) १२३॥ (२७) उभयव्यपदेशात्वहिकुण्डलबत् ( श०) उभयव्यपपेशादहिकुण्डलवत् ( भा० ) १२४। ( ३६ ) तथान्यप्रतिषेधात् (श०) तथान्यप्रतिषेधाच्च (वि०) १२५। (३७) अनेन सर्वगतत्वमायामशब्दादिभ्यः (श० ) गायामयश (म० ) (३ ० ३ पा.) १२६। (२) भेदान्नेति चेन्नैकस्यामपि ( शं० ) भेदान्नेति चेत् स्थादेकस्यामपि ( भा० ) भेदान्नेति चेदेकस्यामपि ( रा० नि० म० श्रीप० व०) भेदादिति चेन्नैकस्यामपि (पल०) १२७ (३) स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच सववच तन्नियम ( श० ) तथात्वे हि समाचारेऽधिकाराच्च सलिंगवञ्च तन्नियमः (भा०)
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy