________________
२५० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (२यः पादः) ११७ (१५) प्रकाविचावैयर्थ्यम् ( श० )
प्रकाराबद्धा वैयर्थात् ( भा० )
प्रकाशवचावयात् ( रा०नि० श्री० श्रीप० वि० ) ११८। (१७) दर्शयति चाथो अपि स्मयते (श० )
अदर्शयति चा (श्री५० ) ११९। (१९) अबुवद् ग्रहणातु न तथात्वम् ( श० )
__ अम्बुवद् ग्रहणान्न तथात्वम् (भा० ) १२०। (२०) वृद्धिहासभावकमन्तवादुमयसामञ्जस्यादेवम् ( श० )
___सामञ्जस्यादेव ( भा० )
वृद्धिहासभाक्तमन्तवाद् (रा० श्रीप० ) १२१। ( २४ ) अपि च संराधने प्रत्यक्षानुमानाभ्याम् ( श० )
अपि संराधने ( भा० रा०नि०म० श्री० व०वि० बल० )
બપિ રાધને પ્રત્યક્ષાનુમાનામાવાત્ (શ્રીપ૦ ) १२२। ( २५) प्रकाशादिवचावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ( श० )
प्रकाश्यादिवचा (नि०) प्रकाशवचावैशेष्यं ( म०)
प्रकाशपचापैशेष्यात् ( बल०) १२३॥ (२७) उभयव्यपदेशात्वहिकुण्डलबत् ( श०)
उभयव्यपपेशादहिकुण्डलवत् ( भा० ) १२४। ( ३६ ) तथान्यप्रतिषेधात् (श०)
तथान्यप्रतिषेधाच्च (वि०) १२५। (३७) अनेन सर्वगतत्वमायामशब्दादिभ्यः (श० )
गायामयश (म० )
(३ ० ३ पा.) १२६। (२) भेदान्नेति चेन्नैकस्यामपि ( शं० )
भेदान्नेति चेत् स्थादेकस्यामपि ( भा० ) भेदान्नेति चेदेकस्यामपि ( रा० नि० म० श्रीप० व०)
भेदादिति चेन्नैकस्यामपि (पल०) १२७ (३) स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच सववच तन्नियम ( श० )
तथात्वे हि समाचारेऽधिकाराच्च सलिंगवञ्च तन्नियमः (भा०)