SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ अधिकरणरचनायां मकारान्तरेण दोपगुणनिर्णय २३७ अधिकरणरचनानुगुण-सूत्ररचना-कौशलाविकरणक मायाणा गुणागुण विवेचन मन्यस्यास्य तृतीयपादे करिभ्यते । भषिक रणरचनायां मकारान्तरेण दोपगुणानर्णय । अथ चेत प्रकारान्तरेग दोपगुणविचार कियते, तदा तदित्यम्य बल एकाकी पण पिरोनी नम्य दाणाधिक्यम् । , जन्यन सह पंचा। विरोपी तम्य ततो नोपाल्पता । है, अन्पदाम्पा सह चतुमा विरोधी, तस्म ततोऽपि को पता | अध ॥तदर्यमेका पर्सनी विरच्यत, मा इत्थम्-- एकात्री 1 फी भन्यन स पन समन्पदाम्या | Hist | महमषि साधिक भधिकणस्य मपिरधिन धिमण५ | फरणस्म रणस्पर समष्टिः २चमापा | पचमायाम् ) रघनायाम् 'मरचमायाम् रचनापाम् । घनायाम् ४८ । ४. ३१९ एतेन करमाकरमान्ययो एकाधिकरणरचनाऽरचनाजन्य-यो नास्ति । अन्यक्येन सह अधिकरणरचनायो तमैव दोषो नास्ति । परन्तु अधिकरणार पनाया शकरे चत्वारो दोपा, भास्कर वो धोपी। तथैव मन्यवाभ्या सह अधिकरणरचनाया मकर एको दोप, भास्करेऽपि एको दोपो दृश्यते। तथैव मन्यताम्या सह अभिकरणारचनाया करे अष्ट दोपा, भास्करेऽपि तमा। रामानुजादीनां सर्वेषा एकामधिकरणरचनाऽरचनामन्यदोषो भवत्येव । तेपो दोषा
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy