SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ व्याससम्मत-ब्रह्म मृत्रभाष्यनिर्णयः । २ यः पादः दोन नाया अनाग श्रीपतिमान्य श्रेष्ठत्वं सिध्यति. नतो रामानुजमाप्यस्य, ततो निक-मान्य तन श्रीकण्टभा-यय ततो वहभभाप्यस्य तती मध्यभाप्यस्य स्थानम् । - भाप्ययोर्यथा याममतमन्निकटत्व न तथा अन्येपाम् इति सिद्धम् । तुन बाकायन्यैव अंपत्यम् । यतो भारकरेण शंकरगृहीत-सूत्रपाटपनार्थ न किमपि प्राचीन प्रमाग प्रदगिन1. परन्तु स्योहावितयुक्तिव तन तम्य शरणमासीत् । शकरपठित नयावन मनमभवत् इत्येव प्रतिभाति । अन्यथा म्बसम्प्रदायप्रवर्तकोपवनार्यप्रवर्तित"i--1 प्रगायन प्रान कृतमानीत् मास्कराचा-या। न च अधिकरणरचनाजन्यविनारे त्यस यथा न्यायमतय नियति न तथा अन्येपामिति स्थितम । भाष्याणां परस्परसम्बन्ध-निर्णयः। गानी गायाणा परस्परमानन्ध निपणीय । ता द्वितीयाया मरण्याम अग्माभिः - नत्र पर काग अधिकरणरचनापक्षपातिन. तथा न किरणचना-विगेनिन.. तर मनाचनाविपिनी हो ही गावकागे अभवताग इति. यथा----अनि कगार ननाविरोरे---- मानिः गागयो ३ पु विरोधो दृश्यते । नि० श्रीप० गायो २ यो विगंधी इस्यन
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy