SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २३६ व्याससम्मत- ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः ) ५३२ अप्रतीकालम्बनान्नयतीति वादरायण उभयथा दोषात् तत्क्रतुश्च ४ | ३ | १५ ५४६ तन्वभावे सन्ध्यवदुपपत्तेः ४|४|१३ ७६ समष्टि । एवं च श०१३, भा०११, रा०२३, नि०४३, स०१०६, श्री०२८, श्रीप० १९, च० ७६ दोषाणा समष्टि : ३१९ सख्याः भवन्ति, अधिकरगरचनाडरचनाविषये । तेन यदि दोषपक्षे अल्पसख्यकगणान्तर्गतत्व तथैव गुणपक्षे अधिक संख्यकगणान्तर्गतत्व व्यास सम्मतेः सन्निकृष्टत्वसूचक भवेत् तदा व्यासम्मतसन्निकृष्टत्वेन ११ दोषत्वात भास्करभाष्यस्य १३ शंकरभाष्यस्य १९ श्रीपतिभाष्यस्य २३ २८ ४३ ७६ १०६ r "" 156 " 33 "" "3 रामानुजमाण्यस्य श्रीकण्ठमाण्यस्य निम्बार्कमाण्यस्य 11 " वल्लभभाष्यस्य माध्वभाष्यस्य 35 33 33 "" षष्ठं स्थानम् सप्तमं स्थानम् अष्टम स्थान भवति । " एतत्तु अधिकरण-रचना-नियम-निरपेक्ष-निर्णय-फलम् । तादृश-नियम- सापेक्ष-निर्णयफलम् अग्रे प्रदर्शयिष्यते । "" 39 " 31 "" "" 33 33 प्रथमं स्थानम् द्वितीयं स्थानम् तृतीयं स्थानम् चतुर्थ स्थानम् पंचम स्थानम् " शंकर-भास्करयोर्दोषवैलक्षण्यहेतुः । अत्र शकर-भास्करभाष्ययोर्मध्ये यः प्रभेदः, स तु “यदेव विद्ययेति हि" ४|१|१८ इति सूत्रस्य मास्कराचार्येण वर्जनात, तथा च "अप्रतीकालम्बनान्नयति” ४|३|१५ इति सूत्रेण રાંરમતેન બધિર વનાત્ મામતેન તુ અશ્વનીપ્ તિ વોદ્રવ્યમ્ । પરન્તુ “યદેવ विद्ययेति हि" ४|१|१८ इति सूत्रस्य वर्जने भास्कराचार्येण न किमपि प्राचीनं प्रमाणं प्रदर्शितम्, न वा उपवर्षाचार्यस्य मतमिति उक्तमपि । अत्र तेनोक्तं “यदेव विद्ययेति हि” इति सूत्र केचित् अधीयते, तत् अनर्थक मिति उपेक्षणीयम् इति । एतेन प्रमीयते भास्कराचार्यस्तु युक्तिबलेनैव भाष्य विरचयामास, न तु उपवर्षाचार्य भाष्यादिक दृष्ट्वा इति, अतरतद्वाक्यमप्रमाणम् । तथैव, "अप्रतीकालम्चनान्नयतीति बादरायण उभयथाऽदोषात् तत्क्रतुव” इति सूत्रे अधिकरणरचना समुचितैव प्रतिभाति, यतः 'बादरायण' इति प्रथमान्तपदेन, तथा विधेयभेदेन च वादरायण-मतस्य उक्तत्वात् । नियमोऽयं विशेषनियमसकलन प्रस्तावे प्रदर्शयिष्यते । अत शकर भास्कर-भाष्ययोः अत्र मतभेद, शकरमतमेव अनुकूलयति । एवं च अधिकरणरचनाऽरचनाविषययो. रामनुजाद्यन्येभ्यः सर्वेभ्यो भाष्येभ्य. शकर भास्कर-माप्यद्वयमेव व्याससम्मतमाप्यमिति सिध्यति ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy