________________
२३६
व्याससम्मत- ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः )
५३२ अप्रतीकालम्बनान्नयतीति वादरायण उभयथा दोषात् तत्क्रतुश्च ४ | ३ | १५ ५४६ तन्वभावे सन्ध्यवदुपपत्तेः ४|४|१३
७६ समष्टि ।
एवं च श०१३, भा०११, रा०२३, नि०४३, स०१०६, श्री०२८, श्रीप० १९, च० ७६ दोषाणा समष्टि : ३१९ सख्याः भवन्ति, अधिकरगरचनाडरचनाविषये । तेन यदि दोषपक्षे अल्पसख्यकगणान्तर्गतत्व तथैव गुणपक्षे अधिक संख्यकगणान्तर्गतत्व व्यास सम्मतेः सन्निकृष्टत्वसूचक भवेत् तदा
व्यासम्मतसन्निकृष्टत्वेन
११ दोषत्वात भास्करभाष्यस्य
१३
शंकरभाष्यस्य
१९
श्रीपतिभाष्यस्य
२३
२८
४३
७६
१०६
r
""
156
"
33
""
"3
रामानुजमाण्यस्य
श्रीकण्ठमाण्यस्य निम्बार्कमाण्यस्य
11
"
वल्लभभाष्यस्य
माध्वभाष्यस्य
35
33
33
""
षष्ठं स्थानम्
सप्तमं स्थानम्
अष्टम स्थान भवति ।
"
एतत्तु अधिकरण-रचना-नियम-निरपेक्ष-निर्णय-फलम् । तादृश-नियम- सापेक्ष-निर्णयफलम् अग्रे प्रदर्शयिष्यते ।
""
39
"
31
""
""
33
33
प्रथमं स्थानम्
द्वितीयं स्थानम्
तृतीयं स्थानम् चतुर्थ स्थानम्
पंचम स्थानम्
"
शंकर-भास्करयोर्दोषवैलक्षण्यहेतुः ।
अत्र शकर-भास्करभाष्ययोर्मध्ये यः प्रभेदः, स तु “यदेव विद्ययेति हि" ४|१|१८ इति सूत्रस्य मास्कराचार्येण वर्जनात, तथा च "अप्रतीकालम्बनान्नयति” ४|३|१५ इति सूत्रेण રાંરમતેન બધિર વનાત્ મામતેન તુ અશ્વનીપ્ તિ વોદ્રવ્યમ્ । પરન્તુ “યદેવ विद्ययेति हि" ४|१|१८ इति सूत्रस्य वर्जने भास्कराचार्येण न किमपि प्राचीनं प्रमाणं प्रदर्शितम्, न वा उपवर्षाचार्यस्य मतमिति उक्तमपि । अत्र तेनोक्तं “यदेव विद्ययेति हि” इति सूत्र केचित् अधीयते, तत् अनर्थक मिति उपेक्षणीयम् इति । एतेन प्रमीयते भास्कराचार्यस्तु युक्तिबलेनैव भाष्य विरचयामास, न तु उपवर्षाचार्य भाष्यादिक दृष्ट्वा इति, अतरतद्वाक्यमप्रमाणम् । तथैव, "अप्रतीकालम्चनान्नयतीति बादरायण उभयथाऽदोषात् तत्क्रतुव” इति सूत्रे अधिकरणरचना समुचितैव प्रतिभाति, यतः 'बादरायण' इति प्रथमान्तपदेन, तथा विधेयभेदेन च वादरायण-मतस्य उक्तत्वात् । नियमोऽयं विशेषनियमसकलन प्रस्तावे प्रदर्शयिष्यते । अत शकर भास्कर-भाष्ययोः अत्र मतभेद, शकरमतमेव अनुकूलयति । एवं च अधिकरणरचनाऽरचनाविषययो. रामनुजाद्यन्येभ्यः सर्वेभ्यो भाष्येभ्य. शकर भास्कर-माप्यद्वयमेव व्याससम्मतमाप्यमिति सिध्यति ।