________________
भगवान महावीर के हजार उपदेश
सवणे नाणे य विन्नाणे, पच्चक्खाणेय संजमे । अणण्हये तवे चेव, वोदाणे अकिरिया सिद्धी॥
१६६ जावन्तविज्जा पुरिसा, सव्वे ते दुक्खसंभवा ।
१६७ एव पचविहं नाण, दव्वाण य गुणाण य । पज्जवाणं च सव्वेसि, नाणं नाणीहि देसिय ।।
१९८ तत्थ पचविहं नाणं, सुअं आभिणिवोहिम । ओहिणाण च तइअं, मणणाण च केवल ।।
१६६
सुय दुविहं पण्णत्तं, त जहा- लोइयं लोगुत्तरिय ।
नाणी नो पमायए कयावि ।
मेहाविणो लोभ- भयावतीता।
२०२
खिप्पं न सक्केइ विवेगमेउं ।
२०३ दोहिं ठाणेहिं जीवे ससारकतार वीइवएज्जा। त जहा - विज्जाए चेव, चरणेण चेव ॥
१६५ नग० २५ १६८ दत्त० २८४ २०१. गूग० १२।१५.
१९६ उत्त० ६.१ १९६ अनु० १४५ २०२ उत्त० ४११०
१६७ उत्त० २८१५। २०० आचा० ३३॥ २०३ स्था० २।१।