________________
५०
भगवान महावीर के हजार उपदेश
१८७ नाणसपसन्ने ण जीवे चाउरन्ते, ससारकन्तारे न विणस्सड ।
१८८ एगे नाणे
१८६ दुविहे नाणे पण्णत्ते, तजहापच्चक्खे चेव, परोक्खे चेव ।
१६० सुयस्स आराहणयाएण अन्ताण खवेड ।
१६१
नाणेण विणा न हुति चरणगुणा ।
१९२
जहा सा नईणपवरा, सलिला सागरंगमा । सीया नीलवन्तपवहा, एव हवइ बहुस्सुए ॥
१६३ जहा से नगाणपवरे सुमहं मन्दरे गिरी। नाणोसहिपज्जलिए, एव हवइ बहुस्सुए।
१६४ जहा से सयभूरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं हवइ वहुस्सुए ।
१८७ उत्त० २९१५६ १६० उत्त० २६।२४ १६३. उत्त० १११२६
१८८ स्था० ११४३ १६१ उत्त० २८१३० १६४. उत्त० १११३०
१८६ स्था० २।१७१ १६२ उत्त० ११।२८