________________
२९
अपभ्रंश और हिन्दी में जैन-रहस्यवाद
किय बारक्ख म कक्क, सलक्खण दोहाहि । भवियहं पडिबोहत्थु, जिणागम सोहाहिं ॥३३४॥ जो पढ़इ पढ़ावइ संभलइ, देविणुदविलिहावइ । महयंदु भणइं सो नित्तुलउ, अक्खइ सोक्खू परावइ ॥३३॥
॥ इति दोहापाहुडं समाप्तं ॥
संवत १६०२ वर्षे बैसाखसुदि १० तिथौ रविवासरे नक्षत्र उत्तरफाल्गुनक्षत्रे राजाधिराजसाहि आलमराजे । नगर चंपावती मध्ये ॥ श्री पार्श्वनाथ चैत्यालए॥ श्री मूलसिंधे नव्याम्नावये वताकार गणे सरस्वती गदे भट्टारक श्री कन्दकन्दाचार्यान्वये। भट्टारक श्री पद्मनन्दीदेवातत्पट्टे भट्टारक श्री सुभचन्द्रदेवा तत्पटटे भट्रारक श्री जिन चन्द्रदेवातत्पट्टे भट्टारक श्री प्रभाचन्द्रदेवा तत् सिष्य मंडलाचार्य श्री धर्मचन्द्रदेवा। तदाम्नायेषंडेलवात्मान्वये स्मस्तगोठिक सास्त्रकल्याण व्रतं निमित्त अर्जिका विनय श्री सजोग्यूदत्तं । ज्ञानवान्यानदानेन । निर्भयो। प्रभइहानतः । अंबदानातसुषी नित्यं निबाघीभेषजाद्भवेत् ॥छ।।
-OGGEmon