________________
अणुभाष्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः तद्भावो भगवद्भावः । अत्र भगवद्भावरूपा भक्तिर्मुख्या । अक्षरसबन्धः परंपरया मुक्तिसाधकः । एवं चाक्षरोपासनया केषांचिदक्षरे लये केषांचिद्भक्तिभावो भवति । उपासनैक्ये फलभेदः कथमतो दृष्टान्तमाह औपसदवदिति । यथौपसदाख्ये कणि यजमानेच्छा नियामिका तथात्र भगवदिच्छेत्यर्थः । गीतासु-अक्षरज्ञानेनाक्षरस्यैव प्राप्ति तु भगवत
इत्युक्तम् । ३४ तैत्तिरीयोपनिषदि गणितत्वादक्षरानन्दस्य निकृष्टत्वं पुरुषा- २४३ नन्दस्य त्वगणितत्वादुत्कृष्टत्वम् ॥
१२ अन्तरा भूतग्रामवदित्यधिकरणम् । ३५ भक्तिमार्गे भगवताङ्गीकृतस्य पुरुषस्य स्वात्मत्वेन भगवज्ज्ञानं २४३
भजनविनकारि भवेदतो भगवांस्तन्न संभावयति । यथा
तच्छरीरस्यालौकिकत्वात्तत्र भूतग्रामो न संभवति। ३६ ननु तादृशज्ञानस्याभावे भक्तेषूद्धवादिष्वभेदज्ञानोपदेशानुप- २४४
पत्तिरिति चेन्न । गायत्र्युपदेशवत्तस्य सार्थक्यात् । ३७ अश्रुप्रलापादिवद्भक्तानामहं कृष्णः कृष्णोहमिति विशेषण- २४५
बुद्धिव्यत्ययो व्यभिचारिभावः। यतो भगवद्रुष्टुत्वेनाश्वत्यादीनिवानेन प्रकारेणात्मानं कदाचिदिव विशिंषन्ति न सर्वदा ॥
१३ सैव हीत्यधिकरणम् । ३८ यस्माद्भक्तिरेव सत्त्यादिसाधनरूपातः सत्त्यादिसाधनानि २४६
भक्तस्य स्वत एव भवन्ति। ३९ विहितभक्तेरन्यत्र कामाद्यौपाधिकभगवद्भावे कामायेव मुक्ति- २४६
साधनम् । ज्ञानमार्गे हेयत्वेन कथितेभ्यो गृहादिभ्य एव भक्तिमार्गे मुक्तिर्भवति ॥