SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ૬૦ कारिकाः । मनने च निदिध्यासे विशेषचोच्यतेधुना ॥ आसनादिषडङ्गैस्तु चित्त श्रौतार्थ एव हि ॥ धारयेदायतेरेवं ततः सिद्धिमवाप्स्यति ।। धर्माधर्मभयं तस्य नास्त्येवेति विनिश्वयः अग्निहोत्रादिकं कार्यं संन्यासः फल एव हि । षोढा चेत्पुरुषो व्यक्तः प्रारब्धान्ते फलं भवेत् || एतावान्प्रथमे पादे निर्णयः सूत्रकृत्कृतः ॥ द्वितीये म्रियमाणस्य सर्वेन्द्रियलयः पुरा ।। लिङ्गस्यापि शरीरस्य नाड्योत्क्रान्तिरिहोच्यते ॥ दिनायनकृतो नास्य विशेषोस्तीति चोच्यते ॥ तृतीये क्रममुक्तौ यो मार्गो यस्य श्रुतेर्मतः ॥ तन्निर्द्धारोन्यमार्गाणामप्राप्यत्वं च वर्ण्यते ॥ गन्तव्यं च परं ब्रह्म कार्यो लोकस्तु नेति च ।। तुरीयेपुष्टिमर्यादाभेदेन फलमुच्यते ॥ प्रभोरेव फलत्वं तनिर्दोषत्वं च वर्ण्यते ॥ लीला नित्यत्वतः पूर्णगुणत्वं च ततोखिलम् ॥ जानीत परमं तत्त्वं यशोदोत्संगलालितम् ।। तदन्यदिति ये प्राहुरासुरांस्तानहो बुधाः || नानामतध्वान्तविनाशनक्षमो वेदान्तहृत्पद्मविकासने पटुः । आविष्कृतोयं भुवि भाष्यभास्करो सुधा बुधा धावत नान्यवर्त्मसु ॥ पुरन्दरमदोद्भवमचुरवृष्टिसंपीडितस्वकीयवर गोकुलावनपरायणो लीलया । स्मितामृत सुदृष्टिभिः परिपुपोष तान्यो गिरिं दधार च स एव हि श्रुतिशिरःसु संराजते ।। bo पृ. ३०१ ३०१ ३०२ ३०२ ३.२ ३०२ ३०२ ३०२ ३०२ ३०२ ३०२ ३०२. ३०२ ३०२ ३०२ ३०२ ३६१ ३६१ ३६१ ३६१
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy