SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अ, २ पा. २ सू. ३८ ] त्वादप्यनुपपत्तिरिति चकारार्थः || २|२|३८ ॥ अधिष्ठानानुपपत्तेश्व || २।२।३९ ॥ ५ स चेश्वरो जगत्कर्तृत्वेन कल्प्यमानो लौकिकन्यायेन कल्पनीयः । स चाधिष्ठित एव किंचित्करोतीतीश्वरेप्यधिष्ठानमङ्गीकर्तव्यम् । तस्मिन्कल्प्यमाने मतविरोधोनवस्थासंभवश्व || २|२|३९ ॥ १० अणुभाष्यम् । संबन्धानुपपत्तेश्व || २|२।३८ ॥ जीवब्रह्मणोर्विभुत्वादजसंयोगस्यानिष्टत्वात्पतित्वानुपपत्तिः । तुल्य करणवचेन्न भोगादिभ्यः ॥ २।२।४० ॥ करणवदङ्गीकारे संबन्धदोष: परिहृतो भवति । तच्च न युक्तम् । भोगादिप्रसक्तेः || २|२|४० ॥ अन्तवत्त्वमसर्वज्ञता वा ।। २।२।४१ ॥ ईश्वरः प्रकृतिजीवनियमार्थमङ्गीकृत: । तत्तु तयोः परिच्छेदे स भवति । ततश्व लोकन्यायेन जीवप्रकृत्योरन्तवत्त्वं भवेत् । ततश्वानित्यतायां मोक्षशास्त्रवैफल्यम् । एतद्दोषपरिहाराय विभुत्वनित्यत्वेङ्गीक्रिय१५ माणे संबन्धाभावादसर्वज्ञता वा स्यात् । तस्मादसंगतस्तार्किकवादः ॥ २।२।४१ ॥ ७ ॥ २० ૧૮ ८ उत्पत्यसंभवादित्यधिकरणम् । उत्पत्त्यसंभवात् ॥ २।२।४२ ॥ भागवतमते कंचिदंशं निराकरोति । तेच चतुर्व्यूहोत्पत्तिं वदन्ति वासुदेवात्संकर्षणस्तस्मात्प्रद्युम्नस्तस्मादनिरुद्ध इति । तत्रैषामीश्वरत्वं सर्वेषामुत संकर्षणस्य जीवत्वम् । अन्यान्यत्वम् । उत्पत्तिपक्षे जीवस्योत्पत्तिर्न संभवति । तथा सति पूर्ववत्सर्वनाशः स्यात् || २|२|४२ ॥ 12-C reads संभवति for स भवति । 19-0 om. च after ते ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy