SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अ. २ पा. २ सू. १] अणुभाग्यम् । १.३० प्रधानन कतुं शक्या । सम्भात्कारणत्वेन प्रधानं नानुमातव्यम् । अन्यथोपपत्त्या बाधितमेवानुमानमिति चकारार्थः ।। २।२१ ॥ प्रवृत्तेश्च ॥ २॥२॥२॥ भुवनानि विचार्य जनान् विचाग्यति । सर्वस्य तत्परिणामे प्रवृ५त्तिनोपपद्यते । प्रधानम्य वा प्रथमप्रवृत्तिः । यद्यपि प्रधानकारणवादे फलपर्यन्तमङ्गीक्रियमाण न किंचिद दूषणम् । कृतिमात्रस्य प्रधानविषयत्वात् । तथापि वादिनं प्रति लोकन्यायेन वक्तव्यम् । तत्र लोक चेतनाचेतनव्यवहारोस्ति । चेतनाश्चतुर्विथा जीवाः सशरीरा अलौकिकाश्च । अन्य अचेतनाः । तन्न्यायेन विचारोत्रेति न किंचिद्विचारणीयम् ॥ २॥२॥२॥ पयोम्बुवञ्चेनत्रापि ॥ २॥२॥३॥ यथा पयो बिचित्रफेनरचनां करोति यथा वा नद्यादिजलं स्वत एब स्यन्दत इति चैत । न । तत्रापि दोहनाधिश्रयणे मेघानां चेतनानामेव सत्त्वात् ॥ व्याख्यानान्तर त्वन्नाम्बुवादित्यच्येत । द्वितीयस्य सभाधानं नोभयवादिसंमतम् ॥ २॥२॥३॥ १५ व्यतिरेकानवास्थितेश्चानपेक्षत्वात् ॥ २॥२॥४॥ प्रधानस्यान्यापेक्षाभावात्सर्वदा कार्यकरणमेव न व्यतिरेकेण तूष्णीमवस्थानमुचितन् । पुरुषाधिष्ठानस्य तु तुल्यत्वात् । सेश्वरसांख्यमतेपैश्वर्यं नदधीनमिति यथास्थितमेव दूषणम् ॥ २।२।४ ॥ लाच न तृणादिवत्॥२२॥५॥ २. तृणपल्लवजलानि स्वभावादेव परिणमन्त एवमेव प्रधानमिति न. मन्तब्यम् । अन्यत्र शृङ्गादौ दुग्धस्याभावात् । चकाराच्चेतनक्रियाप्यास्ति । ततश्च लोकदृष्टान्ताभावादचेतनं प्रधानं न कारणम् ॥ २।२।५ ॥ अभ्युपगमेप्यर्थाभावात् ॥ २।२।६॥ 19- reads द्वितीये tc: द्वितीयस्य and ( ' rends द्वितीय for the same. 17-Bom. a hefore तुल्यत्वात् ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy