SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ ७७३ भक्तांश्च देवदेवस्य कल्पयेत्साञ्जलीनपि ॥ १२ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे शिववेराणां भेदलक्षणक्रमकथनं नाम अशीतितमोऽध्यायः ॥ चचनवलान । किञ्च सर्वत्र शिवमन्दिरे वा विष्णुमन्दिरे वा मूलवेर मूललिङ्गादिश्वावनं विनोत्सववेरस्थापनन्तु सद्भिशास्त्रकारैश्च नाङ्गीकृतमिति संप्रदायः । स्पष्टमन्यत् ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां शिवराणां भेदलक्षणक्रमकथनं नाम अशीतितमोऽध्यायः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy