SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ५८५ द्वारोपद्वारसंयुक्ता पार्श्वशाला क्वचिन्मता। समावरणका वापि विषमाधरणा कचित् ॥ युग्मद्वारा युग्मपादा युग्माङ्गणसमन्विता ॥ १० ॥ इत्येकशालालक्षणकथनम् ॥ अथ द्विशालालक्षणकथनम् ॥ द्विशालाकल्पनं प्रायश्चतुरिसमन्वितम् । प्रमाणसंयोजने वा, पूर्वोक्तरीत्या समप्रमाणसंयोजने वा कल्पने प्रकल्पितेऽपि, तत्कल्पनप्राथमिकद्वारसमीपे युग्मद्वारकल्पनं, युग्मस्तम्भस्थापन, युग्मानणप्रकल्पनमपि कार्यमिति लक्षणवाक्यार्थः । अयमेव कोसलशैलीप्रकल्पनक्रमः ।। किश्चात्रैकशालाकल्पने प्रथमभागान्त्यभागप्रमाणापेक्षया द्विगुणितप्रमाणवति मध्यभागे स्तम्भषोडशकं वा स्तम्भानां चतुर्विशतिकं वा यथाभिरुचि स्थापयित्वा तेषां स्तम्भाना मौलिभागेषु सुषिरशैलीनिर्माणं प्रकल्प्य, तदुपरि दृढं भीमत्रयकल्पनं शिखरत्रयभासुरं स्थापयेदित्येकशालालक्षणक्रमः । कचित् अस्मिमेकशालाकल्पने मध्यभागस्योपरिभागे पञ्चभौमकल्पनं कृतं पति, तदा तद्विमानमौलिभागशिखरसप्तकं स्थापनीयमिति क्रमश्न समकममुधिशेय इति ॥ अथ नगरमध्यभागे कल्पनीयदिशालाख्यपरीक्षास्थलस s. S. 74
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy