________________
५६२
अथ क्षत्रियगृहलक्षणकथनम् - प्रायः क्षत्रियवंश्यानां ग्रामान्ते भवनं शुभम् । दुस्सहत्वादनहत्याद्रामे वास्तुमही पृथक् ।। ९ ॥
एतावना प्रबन्धन विशेष तो ब्राह्मणगृहलक्षणमुक्तं ज्ञयम ॥ ८ ॥
अथ क्षात्रयभव नस्च विंशपलक्ष्म किमिति चनाद्ववृणातिप्रायः क्षत्रियवंश्यानामित्यादिना । भत्रियवंशजातानां सर्वघामेव भूभुजां नगरादिष्वेव प्रासादहमहाभवनादिकल्लनं युक्तम् । तथापि केषाञ्चित्क्षत्रियाणां नातिधनिकानामेकद्विव्यादिग्रामैकनायकानां महा सदनकल्पनं कुत्र वा स्थाप्यमिति चेदुच्यतेप्रामान्ते तेषां वास्तुभूमिः पृथगेव स्वीकार्यति ।।
कुत इयं व्यवस्था ? उच्यते - ब्राह्मणानां पृथग्वीथी भत्रियाणां तथा स्थलम्' इति वचनशल्या सर्वत्र ब्राह्मणानां वीथी पृथगव स्थाप्या । नत्र नान्यगृहस्थानकल्पनमिति । तेपामन्यत्रेव तत्कल्पनस्मरणान । तस्माद नयैव शेल्या क्षत्रियवंशजातानां मितधनानामपि कचिद्ग्रामान्ने शुभवास्तुपीमनि गृहकल्पन तस्य चान्येषां क्षेमकरम । कथमेव भेतयोर्गृहस्थापनस्य वास्तुभिः पृथकरणीयेति चेन - दुस्महत्वादनहत्वादिति । अस्य विशदार्थ'तु- ब्रामं मानञ्च तेजः सर्वथा तदितरजनैरसह्यमेव भवतीति । तस्मादत्थानस्य जात्यन्तरभवनमध्यभागकल्पनस्या