SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ अथ कल्याणशालालक्षणकथनात्मक पञ्चभौमविधानक्रम गोपुरविधानक्रमनिरूपणात्मकाः षट्चत्वारिंशसप्तचत्वारिंशाष्टचत्वारिंशाध्यायाः ॥ तत्राद्यकल्याणशालालक्षणमाह कल्याणशाला शुभदा सर्वेषामेव भूतले । तस्मात्तां कल्पयेद्धीमान् शुभकाले शुभस्थले ॥ १ ॥ कनीयसीं मध्यमां वा चोत्तमाङ्कारयेद्बुधः । ॥ पट्चत्वारिंशसप्तचत्वारिंशाचत्वारिंशाध्यायाः ॥ एवमध्यायद्वयेन महाशाला विशेषशालयो लक्षणादिकं प्रतिपाद्याधुनाऽध्यायन्त्रयेण सर्वेषामत्यन्तमवर्धिन्याः कल्याणशालायाः स्वरूपादिकं प्रतिपादयति- कल्याणशाला शुभदेत्यादिना ॥ नन्वत्र पौनरुक्तयदोषप्रसक्तिः कथं ? पूर्वोक्ताध्यायद्वयप्रतिपादितलक्षणोपेतयोः महाशालाविशेषशालयोरेव वैवाहिकाद्याचरणस्योक्तत्वात, कल्पनान्तरनिर्माणकथनस्य वैफल्यादिति चेन्न । तयोर्विवाहादीनां काचित्काचरणस्योक्तत्वात् । अब तु सन्ततं नैयत्येन विवाहाद्याचरणस्य विहितत्वाश्च । किव क्षुद्रप्रामादि - कल्याणशाला कल्पन नगरराजधान्यन्तासु वास्तुभूमिषु एवं स्थापनस्य शास्त्रचोदितत्वाद्युक्तमेष पृथक् कल्पनमस्याश्शालाया इति युक्तं पश्यन्ति प्रमाणज्ञाः । तस्मादिमां कल्याणशालां प्राप्तस्थलS. 8. 64
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy