________________
चतुर्दिग्द्वार संयुक्ता चतुकल्पनशोभिनी । नानावरणमंयुक्ता तलपश्चकभासुरा ॥४॥ सुपिराढ्या स्तम्भयुता समझल्पनभासुरा ।
एमत्रोद्धारमण्डलप्रदर्शिनपरिपाट्या मध्ये मध्ये प्रमाणाधिक्यकल्पनं तदुभयतस्तदर्धप्रमाणकल्पनञ्च भाविकाले निर्माणस्याप्य स्थले वैपुल्याद्युपेन कल्पनमपि प्रकल्पनीयमित्युपदेशः ।।
___ तथा चैतादृशकल्पनापरिपाटीभासुरस्य विद्याशालाकल्पनस्य मुख्यद्वाराणि प्राच्यादिषु चतुर्वपि दिग्भागेषु यथास्थलविभवं स्थापनीयानि । तथापि तत्र तत्र स्थापितं पुरद्वारन्तु द्वारलक्षणाध्यायोक्तवासव द्वारापद्वारप्रमाणादियुतमेब कार्यमिति मुख्यः पक्षः । एतत्प्रयोजन-तूक्तपूर्वमेव । किश्चास्या विद्याशालाया मध्यभागे द्वित्रिचतुःस्थानेषु चतुरश्रं चत्वरनिर्माणकल्पयित्वा तत्र कावण्या र (uitiv) पटली विरचय्य मालनीकुन्दादिलना. प्रसारणश्च तत्व पटलस्योपरि कलयेदिति क्रमः ।।
किश्चैताहशचत्वरपक्षकसहितकल्पनस्थानं प्रथमावरणस्थलमित्यर्थः । तस्मात्तत्र तत्र प्राममगरराजधानीषु विद्यार्थि. संख्यानुगुणं एतादृशविद्याशालाया: प्रथमावरण मात्रमथवावरणद्वयमावरणवयावधिक कार्यमित्याशयः । किञ्च प्रत्यावरणकल्पनमपि त्रिभौमयुतं वा परमोमयुनं वा सममानं समचित्र