SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४३७ कल्पनं देवमूर्तीनामथवा संप्रयोजयेत् ।। ९ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्र वापीलक्षणकथनं नाम সাহা:। मिथुनादिमनोहरचित्ररचना प्रकल्प्या । कचिद्वरुणदेवादिपुण्यदर्शनदेवानां बिम्बस्थापनं चाभिप्रेतम । कल्पनान्तरलक्षणान्तराणि तु शिल्पिभिः स्वयमेवोह्य स्थलविभवानुकूलमातिदृढं कश्मलजल. मेलनादिरहितं चिरकालस्थितये मनोहरचित्ररचनाप्रमाणयुतं च वापीकूपादिकल्पनं निर्मापणीयमित्युपदेशः ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां वापीकृपलक्षणकथनं नाम ॥ त्रयस्त्रिंशोऽध्यायः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy