SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पद्मादिनगरीस्थं यत् तत्स्थानं देवनामकम् । कीय॑ते सुखबोधाय शिल्पिकार्यहिताय च ॥ ५॥ चतुरश्रादिभेदेन तेऽपि भिन्नप्रदेशिनः । गगनं स्थानभेदश्च संख्यां भूम्याश्च लक्षणम् ॥ ६ ॥ नगरं (20) राजधानी इत्येवं नाम्रा प्रसिद्धानि पद्मादिनगराण्युत्तमानि विंशतिसंख्याकानि कथितानि पूर्वैस्सर्वेषां जीवानामानन्दकराणि यशसां सम्पदाञ्च तत्रत्यानां वर्धनशीलानीति ॥ ४ ॥ पद्मादिराजधान्यन्तासु विंशतिनगरीषु विद्यमानवास्तुभूभागमाकाशादिदेववर्गनामकथनेन व्यनक्ति । कुतः ? सुलभबोधाय । तत्तद्भागकल्पनीयनृपभवनदेवालयभनुष्यगृहमठमण्टपतटाकादिविविधशिल्पकार्यनिर्माणादिस्थापनाय च तादृशाकाशादिदेववर्गनाम्नामकथने बहुविधनिर्माणयोग्यतत्तद्भागस्फूर्तेः झटित्यसंभवाच्च सप्तमाध्यायोक्तप्रकारेण वास्तुभूमिः चतुरश्रायतादिभेदेन बहु विधैव तादृशवास्तुभूभेदेन देववर्गोऽपि स्थानभेदभागेन निर्णीयते ॥ यथा - आकाशादिदेवाश्चतुरश्रवास्तुभूमौ एकदिव्यादिकोष्ठगता भवेयुः । एतत्सर्वमप्यत्रत्योद्धारमण्डलदर्शनेन सुलभवेद्यमिति गणनाहरेतादृशस्थानभेदहस्संख्याज्ञैर्भूम्यादिद्रव्यलक्षणहस्सूत्रप्रसाराद्यनेकप्रमाणः स्थपतितक्षककलशकारादिभि
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy