SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ राज्ञस्सेनापतेस्सौधैरन्वितो दक्षिणे स्थले । दृढेकद्वारसंयुक्ता निषिद्धान्यजना तथा ॥४९॥ वाजिवारणयोधानान्निवेशैर्बहुभिर्युता । महायुधानां शालाभिस्सर्वतस्संवृता मता ॥ ५० ॥ अथ तृतीयस्य द्रोणकनगरस्य लक्षणम् ॥ द्रोणकस्तु महीनेतुस्सदनेन विराजितः । पूर्ववद्वप्रसंयुक्तो गोपुरेण समन्वितः ॥५१॥ अत्र तु दक्षिणायामेव दिशि राज्ञसेनापतेरपि सौधनिर्माणमभिहितमपि कराशयभेद इति । अवापि गुणोत्कर्षानेव पश्यामः । यथा यदि तावदभिभवादिसमये प्राप्ते तात्रिपूं. स्तद्योधादींश्च निरसितुमालोचनादिकम्च कतु सेनापतिभूपालयोरेकत्र स्थले सान्निध्यमेव शक्यमिति ।। ... अपि चेदन्नगरपर्यायं दृढं परैरनभिभाव्यमेकद्वारयुतं भवितव्यम् । किश्चात्र पद्मादिनगरवत्सर्वजनानामपिसंततङ्गमनागमनन्नाभिहितम् । परन्तु कालौचित्येन तेषाङ्गमनादिरित वाजिना, वारणानां, योधानाञ्च सदनैरुपेतश्शतघ्न्यादिमहायुधशालासमेतो रक्षकैयामिकैरपि संरक्षितो बास्तुभागोऽस्पति स्कन्धावारलक्षणार्थः स्फुट एव ॥ ५० ॥ अथ तृतीयस्य द्रोणकनगरस्य लक्षणमाह - द्रोण. ..8.12
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy