SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ७३ देवशग्रामवार्थीनां देध्यं पञ्चशतं मतम् । दण्डत्रयेण वैपुल्यं तन्यूनाः क्षुद्रवीथिकाः ।। ९२ ।। विश्वेशग्रामवीथीपु तदेवोक्तं मनीषिभिः । कैलासग्रामवीथीनां दैध्य सप्तशतं मतम् ॥ ९३ ॥ वैपुल्यन्तु चतुर्दण्डं मानमुक्तं मनीषिभिः । नित्यमङ्गलबीथीनामपि तन्मानमीरितम् ।। ९४ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्र ग्रामलक्षणकथनं नाम सप्तमोऽध्यायः ॥ अष्टमस्य विश्वकर्मग्रामम्य वीथीमानं तु दैये पट्शतं दण्डप्रमाण ; वैशाल्ये तु सार्थदण्डवयं मानमिति । क्षुद्रवीथीनामुपवीथीनान्तु मानंतदपेक्षया किंचिन्यूनत्वेन शिल्पिभिरेव निर्धार्यमित्याशयः ॥ नवमद शमयोदेवेशग्राम विश्वेशग्रामयोः वीथीनां देयन्तु सप्तशतदण्डप्रमाणम् । वैशाल्यञ्चतुर्दण्डप्रमाणमानितम् । क्षुद्रवीथीनान्तु पूर्ववदेवोह्यमिति भावः इत्येवंप्रकारेण पूर्वप्रतिपादितानां सर्वेपामपि ग्रामाणां बीथीवर्गदेय॑वेशाल्यप्रमाणमुक्तं भवति । तेषु प्रामेषु तत्र तत्र वास्तुभागे कल्पनीयगृहभवनसौधशालाकूप 8.8.10
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy