________________
फेन पूजा पाठ साह
लाख चौरासी हजार सत्यान तेइस ऊरध लोक बखानो। एकेकमें प्रतिमा शत आठ नमौं तिहु जोग त्रिकाल सयानो। *ली कृत्रिमाकृत्रिमचैत्यालयसय धिजिननिम्मे योऽध निर्यपामीति रवाहा।
वपु वन्तर-पर्वतेषु । नन्दीश्वरे यानि च मन्दरेषु । यावति चंत्यायतनानि लोके सर्वाणि वंदे जिन पुगवानां ॥२॥ अवनि-तल-- गतानां कृत्रिमाकृत्रिमाणां चन-भवन-गतानां दिव्य-वैमानिकानां I इह मनुज-कृतानां देवराजार्चितानां । जिनवर-निलयानां भावतोऽहं स्मरामि ॥ ३ ॥ जंबू-धातकि-पुष्करार्ध-वसुधा-क्षेत्र-त्रये ये भवाश्चन्द्रांभोज-शिखंडिकण्ठ-कनक प्रावृड्घनाभाजिनाः ।। सम्यग्ज्ञान-चरित्रलक्षण-धरा दग्धाष्टकमन्धनाः | भूतानागत-वर्तमानसमये तेभ्यो जिनेभ्यो नमः ॥ ४ ॥ श्रीमन्मेरौ कुलाद्रौ रजतगिरि वरे गाल्मली जंववृक्ष। वक्षारे चत्यवृक्षे रतिकर-रुचिके कुण्डले मानुपांके । इप्वाकारेचनाद्रौ दधिमुख-शिखरे व्यंतरे स्वर्गलोके ज्योतिर्लोकेऽभिवंदे भवन-महितले यानि चैत्यालयानि ॥ ५॥ दौ कंद-तुपार-हार-धवलौ द्वाविंद्रनील-प्रभी द्वौ वंधक-समप्रमौ जिनवृषौ द्वौ च प्रियंगुप्रभो। शेपाः षोड़श जन्म-मृत्यु-रहिताः संतप्त-हेमप्रभा-स्ते संज्ञान-दिवाकराः सुर-नुताः सिद्धि प्रयच्छंतु नः ।।६।।
ही त्रिलोकसवधि पृल्याकृत्रिमत्यालयेभ्योऽर्घ निर्वपामीति स्वाहा । इच्छामि-भंताचेइयभक्ति-काउसग्गो कओ तस्सालोचे । अहलोय-तिरियलोय-उड्ढलोयस्मि किट्टिमाकिट्टिमाणि जाणि जिणचेइयाणि ताणि सम्बाणि, तीसु वि लोएसु भवणवासिय