________________
* श्री जिनाय नम *
णमोकार मन्त्र __णमो अरिहन्ताणं, णमो सिद्धाणं, णमो आइरियाणं ।
णमो उवज्झायाणं, णमो लोए सवसाहणं ॥ १ ॥
दर्शन पाठ दर्शनं देव देवस्य, दर्शनं पापनाशनं ।
___दर्शनं स्वर्गसोपानं, दर्शनं मोक्षलाधनं ॥ दर्शनेन जिनेन्द्राणां, साधूनां वन्दनेन च ।
न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम् ॥ वीतरागमुखं दृष्ट्वा , पद्मरागसमप्रभ ।
अनेक जन्मकृतं पापं, दर्शनेन विनश्यति॥ दर्शनं जिन सूर्यस्य, संसारध्वान्तनाशनं ।
वोधनं चित्तपास्य, समस्तार्थप्रकाशनं ॥ दर्शनं जिन चन्द्रस्य, सद्धर्मामृतवर्षणं ।।
जन्मदाहविनाशाय, वर्धनं सुखवारिधेः॥