________________
ओं ही आचाराङ्गाय अक्षतान् निर्वपामीति स्वाहा । ओं ही आचाराङ्गाय पुष्पं निर्वपामीति स्वाहा । ओं ही आचाराङ्गाय नैवेद्यं निर्वपामीति स्वाहा । ओं ह्रीं आचारागाय दीपं निर्वपामीति स्वाहा । ओं ह्रीं आचाराङ्गाय धृपं निर्वपामीति स्वाहा । ओं हीं आचाराङ्गाय फलं निर्वपामीति स्वाहा । ओं ही आचाराङ्गाय अर्घ्य निर्वपामीति स्वाहा । सम्यग्ज्ञानसुविनयच्छेदोपस्थापनाक्रियावरदम्। सूत्रकृतं षट्त्रिंशत्सहस्रपदमर्चयामि गन्धायः॥४॥ ओं ही मूत्रकृताङ्गाय जलं निर्वपामीति स्वाहा ।
( इसीप्रकार चंदनादि सात द्रव्य भी चढाना) षड्द्रव्यैकाद्युत्तरस्थानव्याख्यानकारकं स्थानम् । द्वाचत्वारिंशत्पदसहस्रमर्चामि वारिमुखैः॥५॥ ओं ह्रीं स्थानाङ्गाय जलं निर्वपामीति स्वाहा ।
(इसीप्रकार चंदनादि सात द्रव्यमी चढाना) धर्माधर्मजगत्खं जीवं चैकं विनान्त्यमाद्यमिमम् । दीपं सर्वार्थकरं विमानमपि वापिका सुविस्ताराम् नान्दीश्वरी च कालं भवं च भावं निरूपयदिशदम् समवायाङ्गं चार्चे लक्षचतुःषष्ठिमित्सहस्रपदम् ॥७॥ ओ हीं समवायाजाय जल निर्वपामाीत स्वाहा ।
( इसीप्रकार चंदनादि ७ द्रव्यभी चढाना )