________________
the doveteateret for tortortor tani tere to intretete teretertreter tertertretetrtestarteten
बनारसीविलासः
Metatatatatatat totatatatateinbinkate wretched chaintatutatur trintitulateletatatatatatutitute
स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं परिहरति विपत्तं यो न गृहात्यदत्तम् ॥ ३३ ॥
रोडक छन्द । ताहि रिद्धि अनुसर; सिद्धि अभिलाष धरै मन । विपत संगपरिहरै, जगत विस्तरै सुजसधन ।। भवआरति तिहिं तजे, कुगति बंछै न एक छन । सो सुरसम्पति लहै, गहै नहिं जो अदत्त धन ॥ ३३ ॥
शिखरिणी। अदत्तं नादत्ते कृतसुकृतकामः किमपि यः __ शुभश्रेणिस्तस्मिन्वसति कलहंसीव कमले। विपत्तस्माद्दरं व्रजति रजनीवाम्बरमणेविनीतं विद्येव त्रिदिवशिवलक्ष्मी जति तम्॥३४॥
(३१ मात्रा ) संवैया छन्द ।। *ताको मिले देवपद शिवपद, ज्यों विद्याधन लहै विनीत ।
नामैं आय रहै शुभ सम्पति, ज्यों कलहंस कमलसों मीत ॥ * ताहि विलोक दुरै दुग्व दारिद, ज्यों रवि आगम रैन विदीत । जो अदत्त धन तजत बनारसि, पुण्यवंत सो पुरुष पुनीत३४
शार्दूलविक्रीडित । यन्निवर्तितकीर्तिधर्मनिधनं सर्वागसां साधनं
प्रोन्मीलद्वधबन्धनं विरचितक्लिष्टाशयोद्बोधनम् ।। दौर्गत्यैकनिबन्धनं कृतसुगत्याम्लेषसंरोधनं ।
प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् ३५
Matatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatetrtrtstatatatitetetetet