________________
-८.] विजापुरका लेख
४७ करस्येव करैः कठोरैः करालिता नपकदंबकस्य । अशिश्रियंतापहतोरुतापं यमुन्नतं पादपवजनीघाः ।।(१४) धनुर्धरशिरोमणेरमलधर्म
मभ्यस्यतो जगा - ८ म जलधेर्गुणो (गु)रुरमुष्य पारं परं। समीयुरपि संमुखाः सुमुख मागंणानां गणाः सतां चरितमद्भुतं सकलमेव लोकोत्तरं ।।(५५) यात्रासु यस्य वियदौर्ण विषुर्विशेषात् वलगत्तुरंगखुरखातमहीरजांसि। तेजोमिर्जितमनेन विनिर्जिनस्वाद् भास्वान् विलजित इवातितरां
तिरोभूत् ।।१६ ९ न कामनां मनो धीमान् घलनां दधौ। अनन्याद्धार्यसत्कार्यमारधुर्योर्थतोपि यः ।।(१७) यस्तेजोमिरहस्करः करुणया शौद्धोदनिः शुदया मीप्मो वंचनवंचितेन वचसा धर्मेण धर्मात्मजः ।
प्राणेन प्रलयानिलो बलमिदा मंत्रेण मत्री परी रूपेण प्रमदाप्रियेण १० मदनो दानेन क(ो)मवत् ।।(१८) सुनयतनयं राज्ये बालप्रसाद
मतिष्ठिपत् परिणतवया निःसंगो यो बभूव सुधीः स्वयं कृतयुगकृतं कृत्वा कृत्यं कृतास्मचमत्कृतीरकृत सुकृती नो कालुप्यं करोति कलिः सतां ।।(१९) काले कलावपि फिलामलमैतदीयं
लोका विलोक्य कलनातिगत गुणौ - ११ घं। (पार्था)दिपार्थिव (गुणा)न् गणयंतु सत्याने व्यधाद् गुण
निधि यमितीव वेधाः ॥ २० गोचरयंति न वाचो तच्चरितं चंद्रचंद्रिकारुचिर । वाचस्पतर्वचस्वो को वान्यो वर्णयत् पूर्ण ॥(२१) राजधानी भुवा मर्तुस्तस्यास्ते हस्तिण्डिका । अलका धनदस्येव
धनाढ्यजनसेविता ॥ (२२) नीहारहारहरहास(हि)१२ (मां) शुहारि (झा) त्का(र) वारि (भु)वि राजविनिर्झराणां ।
वास्तव्यभव्यजनचित्तसमं (स)मंतात् संतापसंपदपहारपरं परेषां ॥ (२३) धौतकलधौतकलशामिरामरामास्तना इव न यस्यां ।