________________
४८
जैन शिलालेख संग्रह
[ <s
संध्यपरेध्यपहारा: सदा सदाचारजनतायां ॥ (२४) समदमदना लीलालापाः प
१३ नाकुलाः कुवलयदृशां संदृश्यते दृशस्तरलाः परं । मलिनितमुखा यत्रोद्वृत्ताः परं कठिनाः कुधा निविडरचना नी (वौ) बंधाः परं कुटिलाः कचाः || (२५) गाढोत्तुंगानि सार्धं शुचिकुचकलशैः ariantri मनोविस्तीर्णानि प्रकायं सह घनजघनदेवतामंदिराणि । भ्राजते दभ्रशुभ्राण्य
१३ तिशयसुभगं नेत्रपात्रः पवित्रैः सत्रं चित्राणि वात्रीजन हृत हृदयैविभ्रमैर्यत्र सत्रं ॥ ( २६ ) मधुरा वनपर्वाणो हृद्यरूपा रसाधिकाः । यत्रेक्षुवाटा कोकेभ्यो नालिकत्वाद् भिदेलिमाः || ( २७ ) अस्यां सूरिः सुराणां गुरुरिव गु (रु) भिगौरवाहों गुणोभूपानां त्रिलोकोवलयविल—
१५ सितानंतरानंतकीर्तिः । नाम्ना श्रीशांतिमद्रोभवदभिभवितु मास(या) वासमाना कामं कामं सम (र्था ) जनितजनमनः संमदा यस्य मूर्ति: ॥ ( २८ ) मन्येमुना मुनींद्रेण (म) नोभू रूपनिर्जितः । स्वप्नेपि न स्त्ररूपेण समस्तातिलज्जितः ॥ ( २९) प्रोद्यत्पद्माकरस्य प्रकटितविकटाशेषभाव
१६ स्य सूरः सूर्यस्यैवामृतांशुं स्फुरितशुमरुचिं वासुदेवाभिधस्य | अध्यासीनं पदव्यां यममविलसज्ज्ञानमालोक्य छोको लोकालोकावलोकं सकलमचलत् केवलं संभवीति ॥ (३०) धर्माभ्यासरतस्यास्य संगतो गुणसंग्रहः । प्रभग्नमार्गणेच्छस्य चित्रं निर्वाणांना ॥ (३१)
१७ कमपि सर्वगुणानुगतं जनं विधिरयं विदधाति न दुर्विधः । इति कलंक निराकृतये कृती यमकृतेव कृताखिलसद्गुणं ॥ (३२) तदीयवचनानिजं धनकलत्रपुत्रादिकं विलोक्य सकळं चलं दल