________________
४६
जैन शिलालेख संग्रह
[69
२ ''''नासस्करोलो ( प ) शोभितः । सुशे ( खरं ) लौ मूर्ध्नि रूढो महीभृतां ||३ अभिविद् रुचि कांतां सावित्रीं चतुराननः । हरिवर्मा बभूवान भूविभुर्भुवनाधिकः ॥ ( ४ ) सकललोकविलोकन पंकजस्फुरदigदबाल दिवाकरः । रिपुवधूवदनंदुहृतयुति:
३ समुदपाद विदग्धनृप (स्ततः) ॥ ( ५ ) स्वाचार्यैयों रुचिरवच (नैर्वा)सुदेवाभिधानैर्बोधं नातो दिनकरकरैनीरजन्माकरो व पूर्व जैन निजमिव यशो (कारयद् ह - ) स्तिकुंड्यां रम्यं हम्यं गुरुहिमगिरेः श्रृंगशृंगारहारि ||६ दानेन तुलितबलिना तुलादिदानस्य येन देवाय । भाग ( द्वयं) व्यतीर्यत भागश्चा ४ (चार्यवर्या ॥ ( ७ ) तस्मादभू (न्छुद्ध) सत्वो मंमटाख्यो महीपतिः। समुद्रविजयो श्लाध्यतरवारिः सदूर्मिकः ||८ तस्मादसमः समजनि ( समस्त ) जनजनितलोचनानंद: । ध (व) लो वसुधान्यापी चंद्रादिव चंद्रिकानिकरः ॥ ( ९ ) मंक्त्वाघाटं घटामिः प्रकटमिव मर्द मेदपाटे भटानां जन्ये राजन्य
-
-
५ जन्यं जनयति जनताजं रणं मुंजराजे । (श्री)-माणे ( प्र ) ण हरिण इव मिया गुर्जरेशे विनष्टे तरसैन्यानां शरण्यो हरिरिव शरणे यः सुराणां बभूव ।। (१०) श्रीमद दुर्लभराजभूभुजि भुजैर्भुजत्यमंगां भुवं दंद्धैर्भण्डनशौण्डचंडसु मटैस्तस्यामिभूतं विभुः । यो दैत्यरिव तारक
६ प्रभृतिभिः श्रीमान् महेन्द्र पुरा सेनानीरिव नीतिपौरुषपरोनैषीत् परां निर्वृतिं । ( ११ ) यं मूलादुदमूलयद् गुरुबल: श्रीमूलराजो नृपो दधो धरणीवराहनृपतिं यद्वद् द्विपः पादपं । श्रायातं भुवि कांदिशाकममिको यस्त शरण्यो दध इष्ट्रायामिव रूढमूढमहिमा कोलो महीमंडलं ॥१२
७ इत्थं पृथ्वीमर्तृभिर्नाथमानैः सा सुस्थितैरास्थितो यः । पाथोनाथ वा विपक्षात् स्वप (क्षं) रक्षाकांक्षे रक्षणे बद्धकक्षः । । (१३) दिवा