________________
हलहरवि मादिके लेख
७६
हलहरवि ( बेल्लारी, मैसूर)
शक ४५४ = सन् ९३२, काड [ यह लेख शक ८५४ पार्थिव संवत्सर ( यह वर्षनाम ग़लत है ) का है। इसमे राजा नित्यवर्षके राज्यकालमे कन्नरदेवको रानी चन्दियब्बे द्वारा नन्दवरमे एक जैन बसदिका निर्माण तथा उसके लिए कुछ करोंका उत्पन्न पद्मनन्दि आचार्यको अर्पित किये जानेका उल्लेख है।।
[रि० सा० ए० १९१५-१६ क्र० ५४० पृ० ५२ ]
८० कोप्पल ( रायचूर, मैसूर )
शक ८६२ = सन् ९४०, कन्नड [ यह लेख जिनशासनको प्रशंसासे शुरू होता है। तिथि शक ८६२, विकारि संवत्सर ऐसी दी है । अन्य विवरण प्राप्त नहीं।]
[रि० इ० ए० १९५५-५६ क्र० १९६ पृ० ३७ ]
बिजापुर ( उदयपुरके समीप, राजस्थान ) संवत् ९५६ = सन् ९४० तथा संवत् १०५३ = सन् ९९७ ...."
सस्कृत-नागरी १ ..."जवस्तवः । परिशामतु ना'परा(थंख्या)पना जिनाः ॥ ते वः पातु(जिना)विनामसम(ये यत्पा)दपमोन्मुखप्रेखासंख्यमयूख(शे)खरनखश्रेणीषु बिम्बोदयात् । प्रायैकादशभिर्गुणं दशशती शक्रस्य शुभद्दशां कस्य स्याद् गुणकारको न यदि वा स्वच्छात्मनां संगमः ॥२